tāṭakā

Change script:

kiṃ rāmo bhītaḥ? kiṃ rāmas tāṭakāṃ mārayiṣyati?

rāmaḥ:

bhavatu, mune. ahaṃ na bhītaḥ. ahaṃ na tāṭakāyā bhītaḥ.

ahaṃ sarvān munīn rakṣiṣyāmi. ahaṃ tāṭakāṃ mārayiṣyāmi. tāṭakāyāṃ mṛtāyām, sarve munayaḥ prītā bhaviṣyanti.

rāmas tu na paśyati tāṭakām. kiṃ tāṭakā vane vasati?

tāṭakā vane vasati. tāṭakā bhayānake vane vasati.

tāṭakā rāmaṃ paśyati! tāṭakā rāmaṃ paśyati mahati bhayānake vane.

tāṭakā kruddhā bhavati. tāṭakā rāmaṃ dṛṣṭvā kruddhā bhavati.

kasmāt tāṭakā bhavati kruddhā? rāmas tāṭakāyā vane. viśvāmitro rāmo lakṣmaṇaś ca bhayānake vane tāṭakāyāḥ.

etasmāt tāṭakā rāmaṃ mārayitum icchati. etasmāt tāṭakā sarvān icchati mārayitum.

kruddhā tāṭakā rāmaṃ gacchati. kruddhā tāṭakā balavantaṃ rāja­putraṃ gacchati mārayitum.

rāmas tu kruddhāṃ tāṭakāṃ paśyati. rāmas tāṭakāṃ lakṣmaṇāya darśayati.

rāmaḥ:

paśya, lakṣmaṇa! eṣā tāṭakā. tāṭakā kruddhā. tāṭakā kruddhā bhayānakā ca.

tāṭakā yoddhum āgacchati. tāṭakā mayā saha yoddhum āgacchati. tāṭakā māṃ mārayitum icchati.

tāṭakā balavatī. tāṭakāyā mahad balam.

rāmas tu na bhītas tāṭakāyāḥ. rāmas tāṭakayā saha yoddhuṃ gacchati.

rāmas tāṭakayā saha yudhyate. kaḥ kaṃ mārayiṣyati? ko balavattaraḥ?

tāṭakā balavatī. tāṭakā tu rāmaṃ mārayituṃ na śaknoti. rāmo balavattaraḥ. rāmo balavattaras tāṭakāyāḥ.

rāmo bhayānakaṃ kruddhāṃ tāṭakāṃ mārayati.

indras tāṭakāyā maraṇaṃ paśyati. indraḥ prīto bhavati. deva­rāja indras tāṭakā­maraṇaṃ dṛṣṭvā prīto bhavati.

sarve devāḥ paśyanti maraṇaṃ tāṭakāyāḥ. sarve devāḥ prītā bhavanti.

sarve prītā devā viśvāmitraṃ paśyanti.

sarve devāḥ:

viśvāmitra! sarve vayaṃ prītāḥ. sarvair asmābhir dṛṣṭaṃ tāṭakā­maraṇam.

rāmo 'smākaṃ priyaḥ. rāmo mahān bhaviṣyati.

tvayā rāmo rakṣitavyaḥ.

viśvāmitraḥ:

rāma! ahaṃ prītaḥ. sarve ca devāḥ prītāḥ. tvaṃ mahān bhaviṣyasi.

viśvāmitraḥ:

vayam etasmin vane vatsyāmaḥ. vayaṃ śvo mama vanaṃ gamiṣyāmaḥ. tvaṃ śvo mama yajñaṃ rakṣiṣyasi.

vayam, etasmin vana uṣitvā, mama vanaṃ śvo gamiṣyāmaḥ.

rāmaḥ:

bhavatu, mahā­mune!

sarve sundare vane vasanti. tāṭakāyāṃ mṛtāyām, sarve vasanti sundare vane.