yajñaḥ

Change script:

sarve tāṭakā­vana uṣitvā gacchanti.

viśvāmitra:

rāma! lakṣmaṇa! āgacchatam!

sarve vayaṃ mama vanaṃ gamiṣyāmaḥ.

rāmaḥ:

bhavatu, mune! ahaṃ lakṣmaṇaś ca yajñaṃ rakṣiṣyāvaḥ.

sarve paśyanti sundaraṃ vanam.

rāmaḥ:

mahā­mune!

ahaṃ sundaraṃ vanaṃ paśyāmi. etat kasya vanam? kim etat tava vanam?

ahaṃ lakṣmaṇaś ca na jānīvaḥ. ahaṃ lakṣmaṇaś ca jñātum icchāvaḥ.

viśvāmitraḥ:

viṣṇur mahān devaḥ. pūrvaṃ viṣṇur etasmin vane 'bhavat.

etasmād etad vanaṃ mama priyam. etad vanaṃ mama. aham etasmin vane vasāmi.

bahavaś ca munayo vasanty etasmin vane. etad vanaṃ priyaṃ bahūnāṃ munīnām.

bahavas tu rākṣasā asmābhiḥ saha yoddhum icchanti. rāma, tvayā sarva ete rākṣasā mārayitavyāḥ.

rāmaḥ:

bhavatu, mune.

ahaṃ lakṣmaṇaś ca yajñaṃ rakṣitum icchāvaḥ. ahaṃ lakṣmaṇaś ca mahā­yajñaṃ śaknuvo rakṣitum.

ahaṃ lakṣmaṇaś ca tava mahā­yajñaṃ rakṣiṣyāvaḥ.

viśvāmitraḥ prīto bhavati.

viśvāmitraḥ:

bhavatu, rāma. gacchāmaḥ.

sarve sundaraṃ vanaṃ gacchati.

bahavo munayaḥ sundare vane vasanti. sarva ete munayaḥ sarvān draṣṭum āgacchanti. sarve munayaḥ prītā bhavati.

sarve munayaḥ:

mahā­mune! kim eṣa putro daśarathasya? kim eṣa putro mahā­rājasya?

viśvāmitraḥ:

eṣa rāmaḥ. eṣa ca lakṣmaṇaḥ. rāmo lakṣmaṇaś ca yajñaṃ rakṣiṣyataḥ.

viśvāmitro rāmaṃ lakṣmaṇaṃ ca paśyati.

viśvāmitraḥ:

sarve vayaṃ yajñaṃ yajāmaḥ. ahaṃ yaṣṭuṃ gacchāmi. mahā­yajño rakṣitavyaḥ.

rāma! lakṣmaṇa! yajñaṃ rakṣatam. sarvān asmān rakṣatam.

sarve munayo yajñaṃ yaṣṭuṃ gacchati. rāmo lakṣmaṇo yajñaṃ rakṣituṃ gacchataḥ.