viśvāmitraḥ

Change script:

rājā daśarathaḥ sukhī. sarve rāja­patnyaḥ sukhinaḥ. sarve ca rāja­putrāḥ sukhinaḥ.

viśvāmitras tu na sukhī.

ko viśvāmitraḥ? viśvāmitro muniḥ. viśvāmitro mahān. viśvāmitro mahān muniḥ.

viśvāmitro na vasaty ayodhyāyām. viśvāmitro vane vasati.

bahavo munayo vane vasanti. bahavo munayaḥ sukhaṃ vasanti vane.

kiṃ bahavo munayo nagaryāṃ vasitum icchanti? bahavo munayo na nagaryāṃ vasitum icchanti. bahavo munayo vasitum icchanti vane.

kasmād bahavo munaya icchanti vane vasitum?

bahavo narā nagaryāṃ vasanti. munis tu na vasitum icchati bahubhir naraiḥ saha. munir na vasitum icchati bahubhir narair nārībhiś ca saha.

etasmād bahavo munayo vasitum icchanti vane. etasmād bahavo munayo na vasitum icchanti nagaryām.

bahavo munayo na vasitum icchanti mahatyāṃ sundaryāṃ nagaryām.

viśvāmitras tu nagarīṃ gantum icchati. viśvāmitraḥ sarvān munīn paśyati.

viśvāmitraḥ:

sarve! mayā gantavyam. mayā nagarī gantavyā. mayā rājā draṣṭavyaḥ.

aham ayodhyāṃ gacchāmi.

sarve munayaḥ:

gaccha, mune!

viśvāmitro 'yodhyāṃ gacchati.

kasmāt? viśvāmitraḥ kasmād gantum icchaty ayodhyām? viśvāmitraḥ kasmād daśaratham icchati draṣṭum?

mahān muniḥ kim icchati?