yodhāḥ

Change script:

viśvāmitro 'yodhyāyām. viśvāmitro 'yodhyām āgataḥ.

viśvāmitro bahūn narān paśyati. viśvāmitraḥ paśyati bahūn narān nārīś ca.

sarva ete narā nāryaś ca vasanti mahatyāṃ nagaryām. sarva ete narā nāryaś ca sukhaṃ vasanti.

viśvāmitras tu na paśyati rājānam.

viśvāmitro rājānaṃ draṣṭuṃ gacchati.

viśvāmitro bahūn yodhān paśyati. sarva ete yodhāḥ kaṃ rakṣanti? sarva ete yodhā rājānaṃ rakṣanti.

sarva ete yodhā rājñaḥ priyāḥ. rājā ca priyaḥ sarveṣām eteṣāṃ yodhānām.

viśvāmitraḥ sarvān etān yodhān gacchati. sarva ete yodhāḥ paśyanti mahā­munim.

sarve yodhāḥ:

mune! tvaṃ kaḥ? tvaṃ kasmād ayodhyām āgataḥ?

tvaṃ kim icchasi? kiṃ tvaṃ rājānaṃ draṣṭum icchasi?

sarve vayaṃ na jānīmaḥ. sarve vayaṃ jñātum icchāmaḥ.

viśvāmitraḥ:

ahaṃ rājānaṃ draṣṭum icchāmi. ahaṃ rājānaṃ draṣṭum ayodhyām āgataḥ. ahaṃ viśvāmitraḥ.

sarve yodhāḥ:

viśvāmitra!

sarve yodhāḥ sukhitā bhavanti. sarve yodhā jānanti mahā­munim.

sarve yodhāḥ:

mahā­mune! tvam asmākaṃ priyaḥ.

sarve vayaṃ rājānaṃ gamiṣyāmaḥ. tvaṃ rājānaṃ drakṣyasi, mahā­mune.

sarva ete yodhā rājānaṃ draṣṭuṃ gacchanti.