rāja­mantriṇaḥ

Change script:

sarve yodhā rājānaṃ draṣṭuṃ gatāḥ. daśarathas tu na sarvān yodhān paśyati.

daśarathaḥ kān paśyati? daśarathaḥ sarvān rāja­mantriṇaḥ paśyati. sarve rāja­mantriṇo rājānaṃ mantrayanti.

rājā kim icchati?

daśarathaḥ:

mantriṇaḥ!

mama bahavaḥ putrāḥ. mama bahavaḥ priyāḥ putrāḥ.

bhavet patnī rāmasya? bhaved bharatasya patnī? bhavec chatrughnasya patnī? ca bhavel lakṣmaṇasya patnī?

ahaṃ na jānāmi. kiṃ sarve yūyaṃ jānītha?

sarve yodhā rājānaṃ gacchanti.

sarve yodhāḥ:

rājan!

daśarathaḥ sarvān yodhān paśyati. rājā sarve ca rāja­mantriṇaḥ paśyanti sarvān yodhān.

daśarathaḥ:

āgacchata! sarve yūyaṃ kim icchatha? sarve yūyaṃ kasmān māṃ draṣṭum āgatāḥ?

ahaṃ jñātum icchāmi. sarve vayaṃ jñātum icchāmaḥ.

sarve yodhāḥ:

munir ayodhyām āgataḥ. munis tvāṃ draṣṭum icchati. munis tvāṃ draṣṭum āgato 'yodhyām.

daśarathaḥ prīto bhavati. kasmāt? sarve munayaḥ priyā daśarathasya. daśarathaḥ sarvān munīn rakṣitum icchati.

kiṃ rājā sarvān munīn rakṣituṃ śaknoti? rājā sarvān munīñ śaknoti rakṣitum. kasmāt?

daśaratho balavān rājā. daśarathasya bahavo yodhāḥ. daśarathasya bahavo balavanto yodhāḥ. bahavo balavanto yodhā vasanty ayodhyāyām.

etasmād daśaratho rakṣituṃ śaknoti sarvān munīn.

daśarathaḥ:

ko munir āgato nagarīm? ko munir māṃ draṣṭum āgataḥ?

sarve rāja­mantriṇaḥ:

mahā­munir viśvāmitras tvāṃ draṣṭum āgataḥ.

daśarathaḥ:

viśvāmitraḥ!

daśaratho mahatīṃ prītiṃ gacchati. sarve jānanti mahā­muniṃ viśvāmitram.

prīto rājā sarvān rāja­mantriṇaḥ paśyati.

daśarathaḥ:

āgacchata, sarve!

gacchāmaḥ! mahā­muniṃ draṣṭuṃ gacchāmaḥ!

daśaratho viśvāmitraṃ draṣṭuṃ gacchati. daśarathaḥ sarve ca rāja­mantriṇo mahā­muniṃ gacchanti draṣṭum.