rākṣasāḥ

Change script:

rājā viśvāmitraṃ gataḥ. rājā sarve ca rāja­mantriṇo gatā draṣṭuṃ mahā­munim.

daśarathaḥ:

viśvāmitra! mahā­mune! ahaṃ prītaḥ. ahaṃ tava darśanena prītaḥ.

tvaṃ kim icchasi, mune? tvaṃ kasmād asmākaṃ nagarīm āgataḥ? kiṃ tvaṃ sukhitaḥ? kiṃ tvaṃ na sukhitaḥ?

ahaṃ jñātum icchāmi. māṃ jñāpaya, mune!

tvaṃ sukhito bhaviṣyasi. tvaṃ prīto bhaviṣyasi.

ahaṃ pratijānāmi. aham etat tubhyaṃ pratijānāmi.

viśvāmitraḥ prīto bhavati. mahā­munir viśvāmitro rājānaṃ paśyati.

viśvāmitraḥ:

rājan, ahaṃ vasāmi vane. ahaṃ bahavaś ca munayo vane vasāmaḥ.

sarve vayaṃ sukhaṃ vasāmaḥ sundare vane. sarve vayaṃ bahūn yajñān yajāmo vane.

viśvāmitraḥ:

vayaṃ mahā­yajñaṃ yaṣṭum icchāmaḥ. bahavas tu rākṣasā vasanti vane. sarva ete rākṣasā balavantaḥ.

vayaṃ na priyāḥ sarveṣām eteṣāṃ rākṣasānām. vayaṃ na priyāḥ sarveṣām eteṣāṃ balavatāṃ rākṣasānām.

etasmāt sarva ete rākṣasā yoddhum icchanti. sarva ete rākṣasā yoddhum icchanti mayā saha. sarva ete rākṣasā icchanti yoddhuṃ sarvair munibhiḥ saha.

viśvāmitraḥ:

sarva ete rākṣasā āgacchanti yoddhum. asmāsu yajatsu, ete rākṣasā āgacchanti yoddhum.

asmāsu yajatsu, ete rākṣasā yudhyante. asmāsu yajatsu, ete rākṣasāḥ sarva­munibhiḥ saha yudhyante.

viśvāmitraḥ:

etasmāt sarve vayaṃ yaṣṭuṃ na śaknumaḥ. etasmāt sarve vayaṃ na sukhitāḥ. sarve tu rākṣasāḥ sukhitāḥ.

sarve rākṣasā mārayitavyāḥ. vayaṃ yajñaṃ yaṣṭuṃ śakṣyāmaḥ.

sarveṣu rākṣaseṣu mṛteṣu, vayaṃ yajñaṃ yaṣṭuṃ śakṣyāmaḥ. sarveṣu rākṣaseṣu mṛteṣu, ahaṃ prīto bhaviṣyāmi.

etasmād ahaṃ nagarīm āgataḥ. etasmād ahaṃ tvāṃ draṣṭum āgataḥ.