rāmaṃ dehi!

Change script:

viśvāmitraḥ kim icchati? rājā na jānāti. viśvāmitro rājānaṃ jñāpayati.

viśvāmitraḥ:

sarve rākṣasā mārayitavyāḥ.

rājan, dehi mahyaṃ rāmam.

rāmo balavān naraḥ. rāmo balavattamo naraḥ. rāmaḥ sarvān rākṣasān mārayituṃ śaktaḥ. sarve tu rākṣasā rāmaṃ mārayituṃ na śaktāḥ.

rāmas tava priyaḥ putraḥ. tvaṃ na mahyaṃ rāmaṃ dātum icchasi. tvaṃ rāmaṃ rakṣitum icchasi. aham etaj jānāmi.

viśvāmitraḥ:

rāmas tu balavān. rāmo balavān yodhaḥ. rāmo mārayiṣyati sarvān rākṣasān.

aham etat pratijānāmi, rājan.

sarve jānanti rāmasya mahattvam. sarve mantriṇas tava jānanti mahattvaṃ rāmasya.

dehi rāmam. dehi rāmaṃ mahyam.

daśarathas tu na sukhitaḥ. na ca daśarathaḥ prītaḥ. daśaratho bhītaḥ.

daśaratho bhayaṃ gacchati. daśaratho mahad bhayaṃ gacchati.