bhīto rājā

Change script:

daśaratho mahad bhayaṃ gataḥ.

rāmo balavān rāja­putraḥ. rāmas tu daśarathasya priyatamaḥ putraḥ. rāmo daśarathasya priyatamaḥ.

kiṃ rāmo vane mariṣyate? kiṃ balavān rākṣaso rāmaṃ mārayiṣyati vane?

rājā na jānāti. rājā na jñātum icchati.

rājā na rāmaṃ dātum icchati munaye. rājā na rāmaṃ vanaṃ gamayitum icchati.

daśarathaḥ:

mahā­mune rāmo mama priyaḥ putraḥ. rāmo na yoddhuṃ śaknoti saha rākṣasena. rāmo na saha bahubhir balavadbhī rākṣasaiḥ śaknoti yoddhum.

daśarathaḥ:

paśya, mune! mama bahavo yodhāḥ. sarva ete yodhā balavantaḥ. sarva ete yodhā yoddhuṃ jānanti.

sarva ete yodhās tava yajñaṃ rakṣituṃ śaknuvanti. sarva ete yodhāḥ sarva­rākṣasaiḥ saha yoddhuṃ śaknuvanti.

sarva ete yodhā icchanti yoddhuṃ sarva­rākṣasaiḥ saha.

ahaṃ ca yoddhuṃ jānāmi. ahaṃ balavān. ahaṃ sarva­rākṣasaiḥ saha yoddhuṃ śaknomi.

ahaṃ sarvān munīn rakṣiṣyāmi. ahaṃ tava yajñaṃ rakṣiṣyāmi.

daśarathaḥ:

ahaṃ tava mahā­yajñaṃ rakṣiṣyāmi. sarve yūyaṃ yaṣṭuṃ śakṣyatha. sarve yūyaṃ yakṣyatha. sarve yūyaṃ sukhitā bhaviṣyatha.

ahaṃ gamiṣyāmi sarvair etair yodhaiḥ. ahaṃ tubhyaṃ vanaṃ gacchāmi. ahaṃ sarvān rākṣasān mārayiṣyāmi.

daśarathaḥ:

kiṃ tvaṃ rāmam icchasi? bhavatu. ahaṃ tu rāmeṇa saha gamiṣyāmi.

sarva ete yodhā rāmeṇa saha gamiṣyanti. sarve vayaṃ gamiṣyāmo rāmeṇa saha. sarve vayaṃ mama priyaṃ putraṃ rakṣiṣyāmaḥ.

daśarathaḥ:

mune, ke rākṣasā vasanti vane? kiṃ sarve rākṣasā balavantaḥ? kiṃ sarve rākṣasā yoddhuṃ jānanti? sarva ete rākṣasāḥ kasya putrāḥ?

rāmeṇa kaiḥ saha yoddhavyam? mayā kaiḥ saha yoddhavyam?

ahaṃ na jānāmi. māṃ jñāpaya, mune. māṃ jñāpaya sarvam.

rāmeṇa yoddhavyaṃ kaiḥ saha? viśvāmitro rājānaṃ jñāpayati.

viśvāmitraḥ:

rāvaṇo balavān rākṣasaḥ. rāvaṇo balavattamo rākṣasaḥ. rāvaṇo rākṣasa­rājaḥ.

rāvaṇo rājā bahūnāṃ rākṣasānām. rāvaṇo rājā bahūnāṃ balavatāṃ rākṣasānām.

rāvaṇasya bahavo yodhāḥ. rāvaṇasya bahavo balavanto yodhāḥ.

viśvāmitraḥ:

mārīcaḥ subāhuś ca yodhau rākṣasa­rājasya. mārīcaḥ subāhuś ca balavantau rākṣasau.

mārīcaḥ subāhuś ca priyau rākṣasa­rājasya. mārīcaḥ subāhuś ca vane vasataḥ.

etasmāt sarve vayaṃ yaṣṭuṃ na śaknumaḥ. etasmād ahaṃ tvāṃ draṣṭum āgataḥ.

mārīcaḥ subāhuś ca mārayitavyau.