daśarathaḥ pāyasaṃ dadāti
daśarathaḥ :mama divyaṃ pāyasam .mayā pāyasaṃ dātavyam .mayā divyaṃ pāyasaṃ dātavyam .


daśarathaḥ :kausalye !mahad bhūtaṃ mahyaṃ pāyasaṃ dattavat .ahaṃ pāyasaṃ tubhyaṃ dātum āgataḥ .ahaṃ pāyasaṃ tubhyaṃ dātum icchāmi .

daśarathaḥ :tava balavān putro bhaviṣyati .tava balavān putro bhaviṣyati divyena pāyasena .


daśarathaḥ :sumitre !divyena bhūtena mahyaṃ pāyasaṃ dattam .ahaṃ divyaṃ pāyasam āgato dātum .ahaṃ tubhyaṃ pāyasam icchāmi dātum .tava putro bhaviṣyati .tava balavān putraḥ pāyasena bhaviṣyati .

daśarathaḥ :kaikeyi !ahaṃ kausalyāyai pāyasaṃ dattavān .ahaṃ sumitrāyai dattavān pāyasam .

daśarathaḥ :ahaṃ tubhyaṃ dātum icchāmi pāyasam .ahaṃ divyaṃ pāyasaṃ tubhyaṃ dātum āgataḥ .tava kausalyāyāḥ sumitrāyāś ca bahavaḥ putrā bhaviṣyanti .tava balavān putro bhaviṣyati .
