mantharā kaikeyīṃ gatā

Change script:

bhītā duḥkhitā mantharā kaikeyīṃ draṣṭuṃ jagāma. mantharā kaikeyīṃ draṣṭum āgamyaitad bhāṣitam abhāṣata.

śṛṇu, kaikeyi! mahat pāpam āgacchati. mahad duḥkhaṃ tvām āgamiṣyati.

kintu tvaṃ na kiṃcit karoṣi! na kiṃcij jānāsi, kaikeyi! kiṃ karoṣi? kasmān na jānāsi?

kintu kaikeyī, śrutvā mantharāyā duḥkha­karaṃ bhāṣitam, mahad duḥkham agacchat. kaikeyy etan mantharām abhāṣata.

manthare, kiṃ tvaṃ duḥkhitā? tvaṃ kasmād duḥkhaṃ gatā? kasmān mām etad bhāṣase?

duḥkhitā mantharā, śrutvaitad bhāṣitaṃ kaikeyyāḥ, abhavad duḥkhitatarā. duḥkhitatarā bhūtvā, mantharaitad abhāṣata priyāṃ rāja­patnīm:

śṛṇu, devi! rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati.

rāmo yuva­rājaḥ śvo bhaviṣyati. aham etac chrutvā mahad bhayaṃ gatā, kaikeyi. etasmād ahaṃ tvāṃ draṣṭum āgatā.

śṛṇu, kaikeyi. tvaṃ mama priyā. ahaṃ tava sukhāya sarvaṃ karomi. ahaṃ tava sukhena, kaikeyi, sukhinī bhaviṣyāmi. tava duḥkhena, kaikeyi, mama duḥkhaṃ mahad bhavet.

etasmād ahaṃ tvāṃ draṣṭum āgatā. tvaṃ kasmān na bhītā? kasmāt tvaṃ na mahad bhayaṃ gatā?