śvaḥ

Change script:

rāma āgataḥ. rāma āgate, daśaratha etad abhāṣata:

śṛṇu, rāma. ahaṃ tavābhiṣecanaṃ draṣṭum icchāmi. kintv ahaṃ bhītaḥ.

etasmād abhiṣecanaṃ śvo bhaviṣyati. ahaṃ tvāṃ śvo yuva­rājam abhiṣekṣyāmi, putraka.

bharataś ca na nagaryām. etasmād ahaṃ śvas tvām abhiṣektum icchāmi.

bharatas tava priyo bhrātā. bharato mama priyaḥ putraḥ. kintu bharataḥ kiṃ kuryāt? bharataḥ kiṃ kuryād dṛṣṭvā tvām abhiṣiktam?

ahaṃ na jānāmi. bharato rājyam icchet. bharato rājā bhavitum icchet. bharatas tvayā saha yoddhum icchet.

kintu bharato nāyodhyāyām. etasmād abhiṣecanaṃ śvo bhaviṣyati. śva āgaccha.

rāmaḥ sarvam etac chrutvā rājānam abhāṣata:

bhavatu, rājan. ahaṃ śva āgamiṣyāmi.