bhīto rājā

Change script:

rāmo gataḥ. sarve sukhitā rājāno mantriṇaś ca gatāḥ. sarveṣu rājasu mantriṣu ca gateṣu, rājā daśaratha etad acintayat:

abhiṣecanaṃ bhaviṣyati. rāmo yuva­rājo bhaviṣyati.

kim aham abhiṣecanaṃ drakṣyāmi? ahaṃ na jānāmi. ahaṃ na yuvā. ahaṃ mriyeya. aham abhiṣecanaṃ draṣṭuṃ na śaknuyām. ahaṃ mṛtvā na drakṣyāmy abhiṣecanaṃ mama priya­putrasya.

ahaṃ bhītaḥ. aham abhiṣecanaṃ draṣṭum icchāmi.

bhīto rājā daśaratha etad acintayat:

abhiṣekaḥ śvo bhavet. rāmaḥ śvo 'bhiṣicyeta. ahaṃ śvo 'bhiṣecanaṃ paśyeyam

rājaitac cintayitvā sumantraṃ priyaṃ mantriṇam etad abhāṣata:

sumantra, rāmam ānaya. ahaṃ rāmaṃ draṣṭum icchāmi.

sumantro rāja­bhāṣitaṃ śrutvā rāmam ānetum agacchat.

rāma āgacchantaṃ sumantram etad abhāṣata.

sumantra, kasmāt tvaṃ māṃ draṣṭum āgataḥ?

sumantro 'bhāṣata:

rāma, rājā tvāṃ draṣṭum icchati. āgaccha mayā saha.

rāmaḥ sumantraś ca rājānaṃ daśaratham agacchatām.