kausalyā

Change script:

rāmo rājānaṃ dṛṣṭvā kausalyāṃ draṣṭum agacchat. rāmaḥ putraḥ kausalyāyāḥ. rāmo 'bhiṣecanaṃ śrāvayitum aicchat kausalyāyai.

rāmaḥ kausalyām apaśyat. kausalyā sumitrayā lakṣmaṇena sītayā ca sahāsīt. rāmo 'paśyat kausalyāṃ sumitrāṃ lakṣmaṇaṃ sītāṃ ca.

rāmaḥ sarvān paśyan etad abhāṣata:

abhiṣeko mama śvo bhavitā. ahaṃ yuva­rājaḥ śvo bhaviṣyāmi.

ahaṃ sarvān rakṣituṃ śakṣyāmi. ahaṃ yuva­rājo bhūtvā śakṣyāmi sarvān nāgarān rakṣitum.

kausalyaitac chrutvā mahatīṃ sukham agacchat. kausalyā rāmam etad abhāṣata:

tvaṃ sukhī bhūyāḥ, putraka! tvaṃ mahān yuva­rājo bhūyāḥ, mama priya!

lakṣmaṇo rāmābhiṣecanam aśṛṇot. kiṃ lakṣmaṇo duḥkhito 'bhavat? kiṃ lakṣmaṇo rājyam aicchat? kiṃ lakṣmaṇa aicchad yuva­rājo bhavitum?

lakṣmaṇo na rājyam aicchat. na ca lakṣmaṇo yuva­rāja aicchad bhavitum. lakṣmaṇaḥ śrutvā rāmābhiṣecanaṃ mahat sukham agacchat. lakṣmaṇaḥ kasmān na duḥkhito 'bhavat? rāma āsīl lakṣmaṇasya priyo bhrātā.

bharataḥ śatrughnaś ca priyāv āstāṃ lakṣmaṇasya. lakṣmaṇasya bahavaḥ priyā bhrātara āsan.

kintu rāma āsīt priyatamo lakṣmaṇasya. lakṣmaṇaś ca rāmasya priyatama āsīt. etasmāl lakṣmaṇo rāmasya bhāṣitaṃ śrutvā sukhito 'bhavat. etasmāl lakṣmaṇo duḥkhaṃ nāgacchat.

rāmaḥ sarvān etad abhāṣata:

mayā bahūni kāryāṇi kartavyāny abhiṣecanāya. etasmān mayā gantavyam.

rāma etad bhāṣitaṃ bhāṣitvāgacchat. rāmo bahūni kāryāṇi kartum agacchat.