mithilā

Change script:

rāmaḥ kva gacchati? rāmo mithilāṃ gacchati.

mithilā ? mithilā sundarī nagarī. rāmaḥ sundarīṃ nagarīṃ gacchati.

kasmād rāmo mithilāṃ gacchati? rāmo janakaṃ draṣṭum icchati.

ko janakaḥ? janako mithilā­rājaḥ. janako daśarathasya sakhā.

janakaḥ priyo balavān rājā.

rāmaḥ kva? rāmo mithilāyām. rāmo mithilāṃ gataḥ.

rāmo janakam icchati draṣṭum. rāmaḥ kva gacchati? rāmo janakaṃ gacchati. rāmo janakaṃ draṣṭuṃ gacchati.

janako rāmaṃ paśyati. janakaḥ sukhī. janako rāmaṃ dṛṣṭvā sukhī.

janakaḥ:

rāmo balavān. rāmo balavattamaḥ!

ko naro balavattaraḥ? ko naro rāmād balavattaraḥ?

janakaḥ kasmāt sukhī? janakaḥ kim icchati?

janakaḥ:

sītā mama putrī. sītāyā na patiḥ. sītā rāmasya patnī bhaviṣyati.

sītā? sītā rāja­putrī.

kiṃ sītā sundarī nārī? sītā sundarī nārī. sītā sundaratamā nārī.

rāmaḥ sītāyāḥ patir bhavati. sītā ca rāmasya patnī bhavati.

kiṃ rāmaḥ sukhī? kiṃ rāmaḥ sītā ca sukhinau? rāmaḥ sītā ca sukhinau.

janakaḥ:

sīte, rāmo na mithilāyāṃ vasati. rāmo 'yodhyāyāṃ vasati. ayodhyāṃ gaccha, sīte. ayodhyāṃ gaccha, mama priye putri!

rāmaḥ kva gacchati? rāmaḥ sītā ca kva gacchataḥ? rāmaḥ sītā ca gacchato 'yodhyām.