ayodhyā

Change script:

rāmaḥ sītā ca kva vasataḥ? rāmaḥ sītā ca vasato 'yodhyām.

ayodhyā sundarī nagarī. rāmaḥ sītā ca sundaryāṃ nagaryāṃ vasataḥ.

kiṃ sītā sukhinī? sītā sukhinī. rāmaḥ sītā ca sukhinau.

daśarathaḥ sukhī. kasmāt?

daśarathaḥ:

rāmo balavān naraḥ. rāmaḥ priyo naraḥ!

ko naro rāmād balavattaraḥ? kaś ca naro rāmāt priyataraḥ?

rāma, bhava rājā! ahaṃ na rājyam icchāmi.

rāmaḥ sītā ca sukhinau. daśaratho rāmaḥ sītā ca sukhinaḥ. kasmāt? rāmo 'yodhyā­rājo bhaviṣyati.

kiṃ kaikeyī sukhinī? kaikeyī na sukhinī.

kaikeyī ? kiṃ kaikeyī daśarathasya putrī?

kaikeyī na daśarathasya putrī. kaikeyī daśarathasya patnī.

kaikeyī rāja­patnī. kaikeyī sundarī rāja­patnī.

daśarathasya bahvyaḥ patnyaḥ. priyatamā? rājñaḥ priyatamā patnī?

kaikeyī rājñaḥ priyatamā patnī. kaikeyī rājñaḥ sundaratamā patnī! kaikeyī rājñaḥ priyatamā sundaratamā patnī.

kasmāt kaikeyī na sukhinī? rāmo na kaikeyyāḥ putraḥ.

putraḥ kaikeyyāḥ kaḥ? putraḥ kaikeyyā bharataḥ.

bharataḥ kaikeyyāḥ priyatamaḥ. rāmaḥ kaikeyyā na priyaḥ.

kaikeyī:

rāmo rājā bhaviṣyati. bharato rājā na bhaviṣyati.

rāmo balavān. rāmo bharatād balavattaraḥ. rāmo bharataṃ mārayitum icchet. rāmo bharataṃ mārayet!

rāmo rājā bhūtvā bharataṃ mārayet.

kaikeyi:

ahaṃ rāmaṃ vanaṃ gamayiṣyāmi. ahaṃ rāmaṃ vanaṃ vāsayiṣyāmi.

bharataḥ sukhī bhaviṣyati. rāme gate, bharataḥ sukhī bhaviṣyati. rāme gate, bharato rājā bhaviṣyati. rāme gate, bharato balavān rājā bhaviṣyati.

kaikeyī daśarathaṃ gacchati.

kaikeyī:

rājan! ahaṃ na sukhinī, rājan!

daśaratho na sukhī. kasmāt? kaikeyī daśarathasya priyatamā patnī. priyatamā patnī daśarathasya na sukhinī.

kaikeyī:

rāmaṃ vanaṃ gamaya! rāmaṃ vane vāsaya!

daśaratho na sukhī. kasmāt? rāmo daśarathasya priyatamaḥ putraḥ.
kiṃ rāmaḥ kaikeyyāḥ priyataraḥ? rāmaḥ kaikeyyāḥ priyataraḥ. rāmo daśarathasya priyatamaḥ.

daśaratho na rāmaṃ vanaṃ gamayitum icchati. daśaratho na rāmaṃ vane vāsayitum icchati.

kaikeyī naraṃ paśyati.

kaikeyī:

rājā rāmaṃ draṣṭum icchati. gaccha!

naro rāmaṃ gacchati.

naraḥ:

rājā daśaratho rāmaṃ draṣṭum icchati.

rāmaḥ:

rājā kim icchati?

rāmaḥ kva gacchati? rāmo rājānāṃ draṣṭuṃ gacchati.

rāmo rājānāṃ gataḥ. rāmo rājānaṃ kaikeyīṃ ca paśyati.

rājā na sukhī. rājā na rāmaṃ paśyati. kaikeyī rāmaṃ paśyati.

kaikeyī:

gaccha, rāma! gaccha vanam! vasa vane!

bharato rājā bhaviṣyati.

rāmaḥ:

bhavatu. ahaṃ vanaṃ gamiṣyāmi. ahaṃ vanaṃ vatsyāmi. sukhinī bhava!

bharato balavān rājā bhavatu. bharato balavān priyo rājā bhavatu. bharato mama priyaḥ.

ahaṃ gacchāmi.

rāmaḥ kva gacchati? rāmo vanaṃ gacchati.

kasmāt? kaikeyī rāmasya priyā. rāmasya kaikeyī daśarathaś ca priyau. rāmasya, daśaratho na kaikeyyāḥ priyataraḥ.

sītā ca vanaṃ gacchati. kasmāt sītā gantum icchati vanam? rāmaḥ sītāyāḥ priyaḥ patiḥ.

rāmo vanaṃ gataḥ. daśaratho na sukhī. rāme vanaṃ gate, daśaratho na sukhī.

daśaratho rāmaṃ draṣṭum icchati. daśaratho rāmaṃ priyaṃ putraṃ draṣṭum icchati.

daśarathaḥ:

rāma! rāma!

rājā daśaratho mriyate. rāme gate, rājā daśaratho mriyate.