vanam

Change script:

rāmaḥ sītā ca vane vasataḥ. rāmaḥ sītā ca sukhinau.

kasmād rāmaḥ sītā ca sukhinau? vanaṃ sundaram.

rāmaḥ sītā ca sundare vane vasataḥ.

bahavo rākṣasā vane vasanti. rāmo bahūn rākṣasān mārayati. rāmo mārayati bahūn balavato rākṣasān.

rāvaṇo na sukhī.

rāvaṇaḥ kaḥ? rāvaṇo rākṣasaḥ. rāvaṇo balavān rākṣasaḥ. rāvaṇo balavattamo rākṣasaḥ.

rāvaṇo laṅkā­rājaḥ. laṅkā? laṅkā nagarī. laṅkā sundarī nagarī.

laṅkā nagarī bahūnāṃ rākṣasānām. laṅkā nagarī bahūnāṃ balavatāṃ rākṣasānām.

rāvaṇaḥ:

ahaṃ na sukhī. mama bahavo rākṣasāḥ. mama bahavo balavanto rākṣasāḥ. bahavo balavanto rākṣasā vane vasanti. bahavo balavanto rākṣasā vane mriyante.

bahavo rākṣasā māritāḥ. kena bahavo rākṣasā māritāḥ?

rāvaṇaḥ kva gacchati? rāvaṇo vanaṃ gacchati.

rāvaṇaḥ kva? rāvaṇo vane. rāvaṇo vanaṃ gataḥ.

rāvaṇaḥ kāṃ paśyati? rāvaṇo vane kāṃ paśyati? rāvaṇaḥ sītāṃ paśyati.

rāvaṇo vane paśyati rāmasya patnīm!

rāme gate, rāvaṇaḥ sītāṃ gacchati.

rāvaṇaḥ:

sīte! rāmo na balavān. ahaṃ balavān. ahaṃ balavattamaḥ. ahaṃ rāvaṇaḥ.

sīte, bhava mama patnī! bhava mama sundaratamā patnī! bhava mama priyatamā patnī!

sīte, vasa laṅkāyām! vasa mama sundaryāṃ nagaryām!

kiṃ sītā rāvaṇasya patnī bhavitum icchati? sītā na rāvaṇasya patnī bhavitum icchati. sītā na rāvaṇam icchati.

sītā:

ahaṃ rāmam icchāmi. rāmo mama priyaḥ patiḥ.

gaccha, rāvaṇa!

rāvaṇo na sukhī.

rāvaṇaḥ:

ahaṃ balavān rākṣasa­rājaḥ! ahaṃ balavattamaḥ! bhava mama patnī!

rāvaṇaḥ sītāṃ harati! rākṣasa­rājaḥ sītāṃ harati. balavān rākṣasa­rājaḥ sītāṃ harati.

rāvaṇaḥ sītā ca laṅkāṃ gacchataḥ.

rāmaḥ:

sītā kva gatā?! sīte! sīte! mama priye!

rāmaḥ sītāṃ na paśyati. rāmo na sukhī.