kiṣkindhā

Change script:

sītā na vane. rāmaḥ sītāṃ na paśyati. rāmo na sukhī.

rāmaḥ:

āḥ! sītā kva gatā?

mayā mārgitavyam. mayā sītā mārgitavyā. mayā vane sīte mārgitavyā.

rāmo mārgati. rāmo vane sītāṃ mārgati. rāmaḥ sītāṃ na paśyati.

rāmo vane mārgan sītāṃ na paśyati.

hanumān rāmaṃ paśyati. hanumān mārgantaṃ rāmaṃ paśyati.

hanumān kaḥ? hanumān vānaraḥ. hanumān balavān vānaraḥ.

hanumān vane vasati. bahavo vānarā vasanti vane.

hanumān rāmaṃ gacchati.

hanumān:

rāma, ahaṃ hanumān. ahaṃ sakhā sugrīvasya.

sugrīvo balavān vānaraḥ. sugrīvaḥ kiṣkindhā­rājo bhavitum icchati.

kiṣkindhā? kiṣkindhā sundarī nagarī.
kiṣkindhā nagarī bahūnāṃ vānarāṇām. kiṣkindhā sundarī vānara­nagarī.

hanumān rāmaś ca kva gacchataḥ? hanumān rāmaś ca sugrīvaṃ gacchataḥ.

rāmaḥ sugrīvaṃ gataḥ. hanumān rāmaś ca sugrīvaṃ gatau.

rāmaḥ sugrīvaṃ paśyati.

rāmaḥ:

sītā mama priyā patnī. sugrīva! sītā kva gatā?

hanumān:

sītā hṛtā!

rāmaḥ:

hṛtā! āḥ!

rāmo na sukhī.

rāmaḥ:

kena sītā hṛtā?

hanumān:

rāvaṇena sītā hṛtā. rāvaṇo balavān rākṣasaḥ.

rāmaḥ:

kva rāvaṇaḥ?

sugrīvaḥ:

asmābhir mārgitavyam. asmābhī rāvaṇo mārgitavyaḥ. asmābhiḥ sītā mārgitavyā.

rāmo na sukhī. rāmaḥ priyāṃ patnīṃ sītāṃ draṣṭum icchati.

sugrīvaḥ:

rāma! ahaṃ vānara­rājo bhavitum icchāmi.

vānara­rājo vālī. vālī na mama priyaḥ. ahaṃ vālinaṃ mārayitum icchāmi.

vālī balavān vānaraḥ. vālī matto balavattaraḥ.

sugrīvaḥ:

rāma! vālinaṃ māraya. ahaṃ rājā bhaviṣyāmi. ahaṃ sītāṃ mārgiṣyāmi. ahaṃ rājā bhūtvā sītāṃ mārgiṣyāmi.

bahavo vānarāḥ sītāṃ mārgiṣyanti! vālini mṛte, bahavo balavanto vānarāḥ sītāṃ mārgiṣyanti.

bhava mama sakhā, rāma!

rāmaḥ sukhī. rāmaḥ sugrīvasya sakhā bhavati. rāmo hanumataḥ sugrīvasya ca sakhā bhavati.

rāmo vālinaṃ mārayati. rāmaḥ sugrīvasya sakhā bhūtvā vālinaṃ mārayati. rāmo balavantaṃ vānara­rājaṃ mārayati.

vālini mṛte, sugrīvo vānara­rājo bhavati.

sugrīvo bahūn vānarān paśyati. sugrīvaḥ paśyati bahūn balavato vānarān.

sugrīvaḥ:

vānarāḥ! kva sītā? asmābhir mārgitavyam. asmābhiḥ sītā mārgitavyā. asmābhiḥ sītā vane mārgitavyā.

gacchata! mārgata!

bahavo vānaraḥ sītāṃ mārganti. bahavo vānaraḥ sītāṃ vane mārganti.

bahavo vānaraḥ sītāṃ na paśyanti. bahavo vānaro na paśyanti sītāṃ vane.

bahavo vānaro na sukhitāḥ.

hanumān:

rāvaṇaḥ kva bhavet? rāvaṇo laṅkāyāṃ bhavet.

ahaṃ sītāṃ paśyeyam. ahaṃ sītāṃ laṅkāyāṃ paśyeyam.

ahaṃ laṅkāṃ gacchāmi!

hanumān kva gacchati? hanumām̐l laṅkāṃ gacchati.