kiṣkindhā
rāmaḥ :āḥ !sītā kva gatā ?mayā mārgitavyam .mayā sītā mārgitavyā .mayā vane sīte mārgitavyā .



hanumān :rāma ,ahaṃ hanumān .ahaṃ sakhā sugrīvasya .sugrīvo balavān vānaraḥ .sugrīvaḥ kiṣkindhārājo bhavitum icchati .


rāmaḥ :sītā mama priyā patnī .sugrīva !sītā kva gatā ?
hanumān :sītā hṛtā !

rāmaḥ :hṛtā !āḥ !
rāmaḥ :kena sītā hṛtā ?
hanumān :rāvaṇena sītā hṛtā .rāvaṇo balavān rākṣasaḥ .
rāmaḥ :kva rāvaṇaḥ ?

sugrīvaḥ :… asmābhir mārgitavyam .asmābhī rāvaṇo mārgitavyaḥ .asmābhiḥ sītā mārgitavyā .

sugrīvaḥ :rāma !ahaṃ vānararājo bhavitum icchāmi .vānararājo vālī .vālī na mama priyaḥ .ahaṃ vālinaṃ mārayitum icchāmi .vālī balavān vānaraḥ .vālī matto balavattaraḥ .

sugrīvaḥ :rāma !vālinaṃ māraya .ahaṃ rājā bhaviṣyāmi .ahaṃ sītāṃ mārgiṣyāmi .ahaṃ rājā bhūtvā sītāṃ mārgiṣyāmi .bahavo vānarāḥ sītāṃ mārgiṣyanti !vālini mṛte ,bahavo balavanto vānarāḥ sītāṃ mārgiṣyanti .bhava mama sakhā ,rāma !



sugrīvaḥ :vānarāḥ !kva sītā ?asmābhir mārgitavyam .asmābhiḥ sītā mārgitavyā .asmābhiḥ sītā vane mārgitavyā .gacchata !mārgata !


hanumān :rāvaṇaḥ kva bhavet ?rāvaṇo laṅkāyāṃ bhavet .ahaṃ sītāṃ paśyeyam .ahaṃ sītāṃ laṅkāyāṃ paśyeyam .ahaṃ laṅkāṃ gacchāmi !
