laṅkā


hanumān :kva sītā ?kiṃ sītā laṅkāyām ?kiṃ sītā mṛtā ?kiṃ sītā māritā ?… mayā mārgitavyam .mayā sītā mārgitavyā .



hanumān :sīte !ahaṃ hanumān .ahaṃ rāmasya sakhā .rāmo rāvaṇaṃ mārayiṣyati ,sīte !


hanumān :sīte ,mayā gantavyam .sukhinī bhava !
hanumān :rāvaṇa !ahaṃ hanumān .ahaṃ balavān vānaraḥ .rāmo mama sakhā .

hanumān :rāvaṇa !sītā rāmasya patnī .sītā na rākṣasasya patnī bhavitum icchati !

rāvaṇaḥ :rākṣasāḥ !
rāvaṇaḥ :rākṣasāḥ !mārayata !hanumantaṃ mārayata !vānaraṃ mārayata !


hanumān :rāma !ahaṃ sītā dṛṣṭavān !sītā na mṛtā !sītā laṅkāyām !

rāmaḥ :hanuman !gacchāmaḥ !laṅkāṃ gacchāmaḥ .ahaṃ rāvaṇaṃ mārayiṣyāmi .ahaṃ sītāṃ drakṣyāmi .ahaṃ drakṣyāmi mama priyāṃ patnīm .
