pūrvam

Change script:

sarve gacchanti mithilām. kintu rāma­lakṣmaṇau na vasato mithilāyām. rāma­lakṣmaṇāv ayodhyāyāṃ vasataḥ.

rāma­lakṣmaṇau kasmād gacchato mithilām? rāma­lakṣmaṇau kasmān mithilāṃ gacchataḥ sarvair etair munibhiḥ saha?

pūrvaṃ viśvāmitra aicchad yaṣṭum. pūrvaṃ viśvāmitro vane yajñaṃ yaṣṭum aicchat. bahavo vana­munaya aicchan mahā­yajñaṃ yaṣṭuṃ vane.

kintu bahavo bhayānakā balavanto rākṣasā avasan vane. viśvāmitro bahūn vana­rākṣasān mārayitum aicchat.

viśvāmitro rāmaṃ draṣṭum aicchat.

etasmād viśvāmitro 'yodhyām agacchat. viśvāmitro 'yodhyāṃ gatvā vanam agacchad rāmeṇa lakṣmaṇena ca saha.

etau rāja­putrau yajñam arakṣatām. etau rāja­putrau mahā­yajñam arakṣatāṃ sarvebhyo vana­rākṣasebhyaḥ.

etau rāja­putrau yajñam arakṣatāṃ viśvāmitrāya mahā­munaye.

rāmo lakṣmaṇaś ca bahūn rākṣasān amārayatām. rāmo lakṣmaṇaś ca, vanaṃ gatvā, bahūn vana­rākṣasān amārayatām. etau rāja­putrau viśvāmitrāya bahūn vana­rākṣasān amārayatām.

viśvāmitro yajñaṃ yaṣṭum aśaknot. sarveṣu rākṣaseṣu mṛteṣu, viśvāmitro yajñaṃ yaṣṭum aśaknod vane. sarveṣu rākṣaseṣu māriteṣu, sarve vana­munayo yajñaṃ yaṣṭum aśaknuvan.

sarve vana­munayo yajñam iṣṭvā kim aicchan? sarve vana­munayo mithilāṃ gantum aicchan. sarve vana­munaya iṣṭvā yajñaṃ mithilāṃ gantum aicchan.

kiṃ mithilāyām? kasmāt sarve munayo gantum icchanti mithilām?

mahān yajño bhaviṣyati mithilāyām. rājā janako mahāntaṃ yajñaṃ yaṣṭum icchati.

sarve munayo mahāntaṃ yajñam icchanti draṣṭum. sarva ete munayo mahāntaṃ yajñaṃ janakasya draṣṭum āgacchanti.

sarve munayaḥ priyā rāmasya lakṣmaṇasya ca. sarve munayo gantum icchanti mithilām.

etasmād rāmo lakṣmaṇaś ca gacchato mahatīṃ nagarīm. etasmād rāma­lakṣmaṇau mithilāṃ gacchataḥ sarvair etair munibhiḥ saha.