mahā­dhanuḥ

Change script:

sarve munayaḥ pūrvaṃ rāmam etad abhāṣanta.

sarve munayaḥ:

rāma, janakasya mahad dhanuḥ. tvayā mahā­dhanur janakasya draṣṭavyam!

rāmo mahā­dhanur draṣṭum icchati. kasmān mahā­dhanur draṣṭavyam? rāmaḥ kasmān mahā­dhanur draṣṭum icchati?

janakasya mahad dhanuḥ. kiṃ dhanur āropitam? na dhanur āropitam. janakasya mahad divyaṃ dhanuḥ, kintu na dhanur āropitam.

bahavo narā etad dhanur āropayitum icchanti. bahavo balavanto narāḥ, etad dhanur āropayitum icchantaḥ, mithilām āgacchan.

kintu na kaścin naro mahā­dhanur āropayitum aśaknot.

sarve narāḥ:

balavān deva etad dhanur āropayituṃ śaknuyāt. kintu ko nara etad dhanur āropayituṃ śaknuyāt? kasya balam? kasya balam āropayitum etan mahā­dhanuḥ?

etasmād rāma­lakṣmaṇāv icchato draṣṭuṃ mahad dhanuḥ.

kiṃ rāmo mahad dhanur drakṣyati? kiṃ rāmo mahad dhanuḥ śakṣyaty āropayitum?