sarve mithilām āgatāḥ

Change script:

sarve mithilām āgatāḥ. sarva āgatā mithilāṃ sundarīṃ mahatīṃ nagarīm.

rāmo lakṣmaṇaś ca bahūn narān paśyataḥ.

ete narāḥ kasmād āgatā mithilām? ete narā mahate yajñāya mithilām āgatāḥ. ete narā janakasya mahāntaṃ yajñaṃ draṣṭuṃ mithilām āgatāḥ.

janakasya bahavo mantriṇaḥ. ete rāja­mantriṇo viśvāmitraṃ dṛṣṭvā janakaṃ gacchanti.

sarve mantriṇaḥ:

rājan, mahān munir viśvāmitro nagarīm āgataḥ. viśvāmitro bahubhir munibhiḥ saha nagarīm āgataḥ.

janakaḥ sukhito bhavati. viśvāmitraḥ priyo janakasya. janakaś ca priyo mahato muneḥ. janakaḥ priyaḥ sarveṣāṃ munīnām.

janako mahāntaṃ muniṃ draṣṭum icchati.

janakaḥ:

viśvāmitro mahān muniḥ. mayā viśvāmitro draṣṭavyaḥ. asmābhir mahān munir draṣṭavyaḥ.

āgacchata, sarve! gacchāmaḥ. gacchāmo mahāntaṃ muniṃ draṣṭum.

janako mithilā­rājo viśvāmitraṃ draṣṭuṃ gacchati.