viśvāmitro bhāṣate

Change script:

janako mahā­muniṃ viśvāmitraṃ draṣṭum āgataḥ. janaka āgamya muniṃ bhāṣate.

janakaḥ:

mune! ahaṃ tvāṃ dṛṣṭvā mahat sukhaṃ gataḥ.

janakaḥ paśyati rāmaṃ lakṣmaṇaṃ ca. kintu janako rāma­lakṣmaṇau na jānāti.

janakaḥ:

mune, kāv etau rāja­putrau? etau sundarau balavantau ca. kim etau devau? kim etau narau?

etau kasya putrau? etau kasyāṃ nagaryāṃ vasataḥ?

māṃ jñāpaya, mune. ahaṃ na jānāmi. kintv ahaṃ jñātum icchāmi.

viśvāmitraḥ:

etau rāmo lakṣmaṇaś ca. etau putrau daśarathasya. etau vasato 'yodhyāyām.

etau vasato mahatyāṃ nagaryām. kintv etau pūrvaṃ mama vanāśramam āgacchatām.

etau mama yajñaṃ rakṣitum āgacchatām. etau mama mahā­yajñam arakṣatām.

viśvāmitraḥ:

etau bahūn rākṣasān amārayatām. etau mahyaṃ bahūn balavato rākṣasān amārayatām.

ahaṃ yajñaṃ yaṣṭum aśaknavam. sarveṣu rākṣaseṣu mṛteṣu, ahaṃ yajñaṃ yaṣṭum aśaknavam.

etau balavantau rāja­putrau, rājan. etau mama priyau.