divyaṃ dhanuḥ

Change script:

rājā janako balavantau rāja­putrau dṛṣṭvā viśvāmitraṃ bhāṣate.

janakaḥ:

tvaṃ kim icchasi, mune? ahaṃ kiṃ tubhyaṃ dadāmi?

viśvāmitraḥ:

etau rāja­putrau draṣṭum icchatas tava mahā­dhanuḥ.

janakaḥ:

bahūni dhanūṃṣi mithilāyām. kintv etad divyaṃ dhanuḥ. etad divyaṃ dhanuḥ śivasya.

kaḥ śivaḥ? śivo mahān balavān devaḥ. brahmā viṣṇuḥ śivaś ca mahattamā devāḥ. brahmā viṣṇuḥ śivaś ca balavattamāḥ sarveṣāṃ devānām.

janakaḥ:

na kaścin mahad dhanur āropitavān. ko divyaṃ dhanuḥ śaknuyād āropayitum? kasya balam āropayitum etad dhanuḥ?

janakaḥ:

mune, sītā mama priyā sundarī putrī. kintu sītāyā na patiḥ.

ahaṃ rāja­putrāya dātum icchāmi sītām. kintv ahaṃ sītāṃ dātum icchāmi balavate rāja­putrāya.

ahaṃ mama priyāṃ putrīṃ sītāṃ dātum icchāmi balavattamāya rāja­putrāya. ko rāja­putro dhanur āropayituṃ śaknuyāt?

janakaḥ:

bahavo balavanto rājānaḥ sītāyāḥ patir bhavitum icchanti. ete rājāno mithilāṃ pūrvam āgacchan. ete rājānaḥ śivasya dhanur āropayitum icchanto mithilām āgacchan.

kintv ete rājāno na dhanur āropayitum aśaknuvan. na kaścid rājā sītāyāḥ patir bhavituṃ śaktaḥ.

janakaḥ:

ahaṃ rāmāya lakṣmaṇāya ca darśayiṣyāmi dhanuḥ.

kiṃ rāmo dhanur āropayituṃ śakṣyati?