dhanur ānīyate

Change script:

viśvāmitraḥ:

rājan, dhanur darśaya rāmāya.

janakaḥ:

mantriṇaḥ! eṣa balavān rāja­putro draṣṭum icchati mahā­dhanuḥ śivasya. mahā­dhanur ānīyatām.

bahavo mantriṇaḥ:

vayaṃ gacchāmaḥ, rājan. vayaṃ mahā­dhanur āneṣyāmaḥ.

bahavo mantriṇo janakasya dhanur ānetuṃ gacchanti. bahavo rāja­mantriṇo mahā­dhanur āneṣyanti rāmāya.

sarve mantriṇo mahā­dhanur ānayanti. ete rāja­mantriṇa āgacchanti mahā­dhanuṣā saha.

bahavo balavanto narā mahā­dhanur ānayanti. sarva ete narā balavantaḥ. sarva ete narā dhanur ānetuṃ śaktāḥ.

kintu na kaścid dhanur āropayituṃ śaktaḥ. na kaścid eteṣāṃ balavatāṃ narāṇāṃ divyaṃ dhanuḥ śakta āropayitum.

sarve rāja­mantriṇa āgamya rājānaṃ bhāṣante.

sarve rāja­mantriṇaḥ:

rājan, vayaṃ mahā­dhanur ānītavantaḥ. dhanur dṛśyatām.

janako dhanur darśayati. janako dhanur viśvāmitrāya darśayati. janako viśvāmitraṃ rāja­putrau ca bhāṣate.

janakaḥ:

mune, bahavo mantriṇo divyaṃ dhanur ānītavantaḥ. paśya, mune, mahā­dhanuḥ śivasya. darśaya dhanū rāmāya lakṣmaṇāya ca. darśaya dhanū rāja­putrābhyām.

viśvāmitro mahā­munī rāmaṃ bhāṣate.

viśvāmitraḥ:

bahavo narā divyaṃ dhanur ānītavantaḥ. rāma, etan mahā­dhanuḥ paśya.

rāmo divyaṃ dhanuḥ śivasya paśyati. rāmaḥ paśyan divyaṃ dhanur bhāṣate viśvāmitram.

rāmaḥ:

mune, ahaṃ dhanur gacchāmi.

viśvāmitraḥ:

gaccha, rāma.

rāmo gacchati mahā­dhanuḥ. bahavo narā rāmaṃ paśyanti. bahuṣu nareṣu paśyatsu, rāmo mahā­dhanur āropayituṃ gacchati.