dhanur ānīyate
viśvāmitraḥ :rājan ,dhanur darśaya rāmāya .
janakaḥ :mantriṇaḥ !eṣa balavān rājaputro draṣṭum icchati mahādhanuḥ śivasya .mahādhanur ānīyatām .

bahavo mantriṇaḥ :vayaṃ gacchāmaḥ ,rājan .vayaṃ mahādhanur āneṣyāmaḥ .

sarve rājamantriṇaḥ :rājan ,vayaṃ mahādhanur ānītavantaḥ .dhanur dṛśyatām .

janakaḥ :mune ,bahavo mantriṇo divyaṃ dhanur ānītavantaḥ .paśya ,mune ,mahādhanuḥ śivasya .darśaya dhanū rāmāya lakṣmaṇāya ca .darśaya dhanū rājaputrābhyām .

viśvāmitraḥ :bahavo narā divyaṃ dhanur ānītavantaḥ .rāma ,etan mahādhanuḥ paśya .

rāmaḥ :mune ,ahaṃ dhanur gacchāmi .
viśvāmitraḥ :gaccha ,rāma .
