māṇḍavī śrutakīrtiś ca

Change script:

janakena vaṃśaḥ śrāvitaḥ. janakena sarvebhyo vaṃśaḥ śrāvitaḥ.

kintu viśvāmitro bhāṣitum icchati. mahān munir viśvāmitraḥ priyaḥ sarveṣām eteṣāṃ rājñāṃ munīnāṃ ca.

viśvāmitro janakaṃ bhāṣate.

viśvāmitraḥ:

rājan, tava vaṃśo mahān. mahāṃś ca vaṃśo daśarathasya.

ko vaṃśo mahattaro daśaratha­vaṃśāt? kaś ca vaṃśo mahattaras tava vaṃśāt?

na kaścid vaṃśo mahattaraḥ.

viśvāmitraḥ:

śrūyatām. rājan, bharata­śatrughnau mithilām āgatau. etau rāmasya bhrātarau. etau sundarau balavantau rāja­putrau.

rājan, māṇḍavī śrutakīrtiś ca putryau kuśadhvajasya. māṇḍavī śrutakīrtiś ca putryau tava priyasya bhrātuḥ.

māṇḍavī bharatasya patnī bhavet. śrutakīrtiś ca patnī śatrughnasya bhavet.

janako viśvāmitrasya bhāṣitaṃ śrutavān. janakaḥ śrutvā bhāṣitaṃ mahā­muner mahat sukhaṃ gacchati.

janakaḥ sukhaṃ gatvā bhāṣate.

janakaḥ:

bhavatu, mune! bharato māṇḍavyā vivāhaṃ kariṣyati. śatrughnaś ca vivāhaṃ kariṣyati śrutakīrtyāḥ.

sarve putrā daśarathasya vivāhaṃ kariṣyanti mithilāyām.

sarve bhāṣitavantaḥ. sarvaṃ śrāvitam. sarva ete rājāno munayaś ca sukhitāḥ.