ayodhyā

Change script:

rājā janako mahat sukhaṃ gataḥ. sītā rāmasya patnī bhaviṣyati. sītā, janakasya priyā sundarī putrī, patnī bhaviṣyati balavato rāja­putrasya.

janakaḥ:

rāmaḥ putro daśarathasya. mayā daśaratha ānetavyaḥ. mayā rājā daśaratho mithilām ānetavyaḥ.

mantriṇaḥ! ayodhyāṃ gacchata. ānayata rājānaṃ daśarathaṃ mithilām.

sarve mantriṇaḥ:

rājan, vayaṃ rājānaṃ daśaratham āneṣyāmo mithilām. vayam ayodhyāṃ gacchāmaḥ.

bahavo rāja­mantriṇo 'yodhyāṃ gacchanti.

bahavo rāja­mantriṇo 'yodhyām āgatāḥ. ete rāja­mantriṇo 'yodhyām āgamya rājānaṃ daśarathaṃ gacchanti.

ete rāja­mantriṇo gatvā rājānam etad bhāṣante.

sarve mantriṇaḥ:

rājan! sarve vayaṃ mithilāyāṃ vasāmaḥ. vayaṃ janakasya rāja­mantriṇaḥ. janako mithilā­rājaḥ sarvān asmāṃs tvām agamayat.

rājā janaka etad bhāṣitum icchati.

sarve mantriṇo janakasya bhāṣitaṃ bhāṣante.

janakaḥ:

rāmeṇa mama divyaṃ dhanur bhagnam. ahaṃ balaṃ rāmasya dṛṣṭavān. sarve narā mithilāyā dṛṣṭavanto mahad balaṃ rāmasya. rāmaḥ sarveṣāṃ narāṇāṃ balavattamaḥ.

janakaḥ:

sītā mama priyā sundarī putrī. ahaṃ sītāṃ dātum icchāmi rāmāya. sītā rāmasya patnī bhaviṣyati. rāmaś ca patir bhaviṣyati sītāyāḥ.

rājan, āgaccha mithilām. tvayy āgate, rāmaḥ sītāyāḥ patir bhaviṣyati. tvayy āgate, vivāho bhaviṣyati.