daśarathaḥ sukhitaḥ

Change script:

rājā daśaratho mahat sukhaṃ gacchati.

kasmād rājā sukhī? rāmaḥ patiḥ sītāyā bhaviṣyati. daśarathaś ca priyau putrau rāma­lakṣmaṇau drakṣyati. daśarathaḥ priyau putrau drakṣyati mithilāyām.

rājā sarvān rāja­mantriṇo janakasya bhāṣante.

daśarathaḥ:

ahaṃ mithilāṃ gacchāmi. sarve vayaṃ mithilāṃ gacchāmaḥ.

sarve mantriṇo daśarathasya sukhitā bhavanti.

sarve mantriṇo daśarathasya:

bhavatu, rājan. gacchāmo mithilām.

kasmāt sarva ete mantriṇaḥ sukhitāḥ? rāmaḥ priyaḥ sarveṣāṃ rāja­mantriṇām.

daśarathasya bahavaḥ priyā mantriṇaḥ. kintu priyatamo mantriṇo daśarathasya sumantraḥ.

rājā sumantraṃ bhāṣate. rājā bhāṣate sumantraṃ priyatamaṃ mantriṇam.

daśarathaḥ:

sumantra, vasiṣṭho vasaty ayodhyāyām. vasiṣṭho mahān muniḥ. bahavo munayo 'yodhyāyāṃ vasanti.

sumantra, sarvān etān munīn ānaya. ete munayo mayā saha gamiṣyanti. ete mahānto munayo mayā saha mithilāṃ gamiṣyanti.

sumantraḥ:

bhavatu, rājan. aham etān munīn āneṣyāmi. ete mahānto munayas tvayā saha gamiṣyanti mithilām.

sumantra etān munīn ānetuṃ gacchati.

daśarathasya bahavaḥ putrāḥ. rāmo lakṣmaṇo bharataḥ śatrughnaś ca putrā ayodhyā­rājasya.

rāma­lakṣmaṇau mithilāyām. kintu bharata­śatrughnāv ayodhyāyām.

daśarathaḥ:

bharata! śatrughna! āgacchataṃ mithilāṃ mayā saha.

sarve vayaṃ mithilāṃ gacchāmaḥ. sarve vayaṃ mithilāṃ gatvā rāmaṃ lakṣmaṇaṃ ca drakṣyāmaḥ.

daśaratho bharataḥ śatrughnaś ca gacchanti mithilām. sarve ca rāja­mantriṇo gacchanti mithilām. sarve ca munayo 'yodhyāyā gacchanti mahatīṃ nagarīṃ daśarathena saha.

sarve vivāhaṃ draṣṭum icchanti.