daśarathaḥ sukhitaḥ
daśarathaḥ :ahaṃ mithilāṃ gacchāmi .sarve vayaṃ mithilāṃ gacchāmaḥ .

sarve mantriṇo daśarathasya :bhavatu ,rājan .gacchāmo mithilām .

daśarathaḥ :sumantra ,vasiṣṭho vasaty ayodhyāyām .vasiṣṭho mahān muniḥ .bahavo munayo 'yodhyāyāṃ vasanti .sumantra ,sarvān etān munīn ānaya .ete munayo mayā saha gamiṣyanti .ete mahānto munayo mayā saha mithilāṃ gamiṣyanti .

sumantraḥ :bhavatu ,rājan .aham etān munīn āneṣyāmi .ete mahānto munayas tvayā saha gamiṣyanti mithilām .

daśarathaḥ :bharata !śatrughna !āgacchataṃ mithilāṃ mayā saha .sarve vayaṃ mithilāṃ gacchāmaḥ .sarve vayaṃ mithilāṃ gatvā rāmaṃ lakṣmaṇaṃ ca drakṣyāmaḥ .

