daśaratho mithilām āgacchati

Change script:

vivāho rāma­sītayor bhaviṣyati.

kiṃ kiṃ kartavyam? kiṃ kiṃ kartavyaṃ vivāhāya?

bahūni kṛtyāni kartavyāni. bahūni kṛtyāni kartavyāni vivāhāya.

yajño yaṣṭavyaḥ. bahūni kṛtyāni kartavyāni yajñāya. bahūni ca yajña­kṛtyāni kartavyāni vivāhāya.

etasmād bahavo brāhmaṇā mithilāṃ gacchanti. sarva ete brāhmaṇā jānanti kartuṃ yajña­kṛtyāni.

vaṃśa­śrāvaṇaṃ ca vivāhāya kartavyam.

kiṃ vaṃśa­śrāvaṇam? kaścid rāmasya vaṃśaṃ sarvebhyaḥ śrāvayiṣyati. kaścic ca vaṃśaṃ sītāyāḥ śrāvayiṣyati sarvebhyaḥ.

sarveṣv eteṣu kṛtyeṣu kṛteṣu, rāmaḥ sītāyā vivāhaṃ kariṣyati.

daśaratho 'yodhyā­rājo mithilām āgataḥ.

daśaratho mithilām āgato bahubhir munibhiḥ saha. janakena daśaratha ānīto mithilāṃ draṣṭuṃ vivāham.

daśarathaḥ sukhī. daśaratho mithilām āgamya priyau putrau rāma­lakṣmaṇau drakṣyati. daśaratha āgamya mahatīṃ nagarīṃ drakṣyati vivāhaṃ priyatamasya putrasya rāmasya.

ke daśarathena saha mithilām āgatāḥ? bahavo munayo rājñā saha nagarīm āgatāḥ. vasiṣṭhaś ca mithilām āgato rājñā saha. vasiṣṭho mahā­muniḥ.

sarva ete munayo yajña­kṛtyāni kartum āgatāḥ.

bharataḥ śatrughnaś ca rājñā saha mithilām āgatau. bharata­śatrughnau balavantau rāja­putrau. etau putrau daśarathasya. etau rāmasya bhrātarau.

lakṣmaṇaś ca bhrātā bharatasya śatrughnasya ca. kintu lakṣmaṇo na rājñā saha mithilām āgacchat. lakṣmaṇa āgacchan mithilāṃ rāmeṇa saha.