janako daśarathaṃ gacchati

Change script:

daśaratho nagarīm āgataḥ. bahavo mantriṇo janakaṃ gacchanti. daśarathe nagarīm āgate, bahavo mantriṇo rājānaṃ janakaṃ gacchanti.

bahavo mantriṇaḥ:

śṛṇu, rājan. rājā daśaratho nagarīm āgataḥ. vayaṃ rājānam ānītavanto nagarīm. rājan, tvayā daśaratho draṣṭavyaḥ.

rājā janako mahat sukhaṃ gatvā daśarathaṃ draṣṭuṃ gacchati.

janako daśarathaṃ gatvā bhāṣate.

janakaḥ:

mahā­rāja! ahaṃ tvāṃ dṛṣṭvā mahat sukhaṃ gataḥ.

putras tava balavān. putras tava balavattamaḥ sarveṣāṃ narāṇām.

daśarathaḥ:

ahaṃ ca sukhaṃ gato dṛṣṭvā tvām. sītā sundarī sarva­priyā ca. ahaṃ sukhī.

bahavo brāhmaṇā vivāhaṃ draṣṭum āgatāḥ. bahavo brāhmaṇā rājñā daśarathena saha vivāhaṃ draṣṭum āgatāḥ. sarva ete brāhmaṇā yajñaṃ yaṣṭuṃ jānanti.

janaka etān bahūn brāhmaṇān paśyati. janaka etān bahūn brāhmaṇān paśyan daśarathaṃ bhāṣate.

janakaḥ:

rājan, vayaṃ yajñaṃ yakṣyāmahe. yajñe kṛte, vivāho bhaviṣyati.

daśarathaḥ:

bhavatu. bahūni yajña­kṛtyāni kartavyāni. yajñe kṛte, vivāho rāma­sītayor bhaviṣyati.

sarva ete sukhitā brāhmaṇā yajñaṃ yaṣṭuṃ gacchanti.

etair brāhmaṇaiḥ kartavyāni bahūni yajña­kṛtyāni. kintu sarva ete brāhmaṇā jānanti kartum etāni yajña­kṛtyāni.

janako rājānaṃ daśarathaṃ bhāṣitvā gacchati.