kuśadhvajaḥ

Change script:

janako daśarathaṃ dṛṣṭvā śatānandaṃ draṣṭum icchati. śatānando vasati mithilāyām. śatānando brāhmaṇaḥ. śatānando janakasya priyo brāhmaṇaḥ.

śatānando rājānaṃ paśyan bhāṣate.

śatānandaḥ:

rājan, ahaṃ tubhyaṃ kiṃ karomi?

janakaḥ:

ahaṃ kuśadhvajaṃ draṣṭum icchāmi. ānaya kuśadhvajaṃ mithilām.

kuśadhvajo janakasya priyo bhrātā. kintu kuśadhvajo na mithilāyāṃ vasati. kuśadhvajo vasati sāṃkāśyāyām. sāṃkāśyā mahatī nagarī.

śatānandena kuśadhvajo mithilām ānetavyaḥ.

śatānandaḥ:

ahaṃ gacchāmi, rājan. ahaṃ tava priyaṃ bhrātaram āneṣyāmi.

śatānandaḥ sāṃkāśyāṃ mahatīṃ nagarīṃ gacchati. śatānando bahubhī rāja­mantribhiḥ saha gacchati. śatānando gacchaty ānetuṃ kuśadhvajaṃ mithilām.

śatānando gatvā sāṃkāśyām āgacchati mithilāṃ janaka­bhrātrā saha. janakaś ca dṛṣṭvā priyaṃ bhrātaraṃ sukhaṃ gacchati.

kuśadhvaja āgate, janakaḥ priyaṃ mantriṇaṃ sudāmanaṃ bhāṣate.

janakaḥ:

sudāmana, mayā bahūni yajña­kṛtyāni kartavyāni. mayā daśarathena ca bahūni yajña­kṛtyāni kartavyāni.

aham ayodhyā­rājaṃ daśarathaṃ draṣṭum icchāmi. daśarathaṃ mahyam ānaya, sudāmana.

sudāmanaḥ:

ahaṃ daśaratham āneṣyāmi, rājan.

sudāmano gacchaty ānetuṃ rājānaṃ daśaratham.