vaṃśa­śrāvaṇam

Change script:

daśaratha āgacchati vasiṣṭhena bahubhiś ca munibhiḥ saha. daśaratho yajña­kṛtyāni kartum āgacchati. daśarathena bahūni yajña­kṛtyāni kartavyāni.

daśaratho vasiṣṭhaṃ darśayan rājñe janakāya bhāṣate.

daśarathaḥ:

eṣa vasiṣṭhaḥ. vasiṣṭho mahān muniḥ. sarve jānanti mahattvaṃ vasiṣṭhasya.

mune, tvayā bhāṣyatām.

vasiṣṭhena kiṃ kartavyam? vasiṣṭhena vaṃśo daśarathasya śrāvayitavyaḥ.

sarve sukhitāḥ. sarve śrotum icchanti vaṃśaṃ daśarathasya.

vasiṣṭho rājño daśarathasya vaṃśaṃ śrāvayati.

vasiṣṭhaḥ:

sarvaiḥ śrūyatām. ahaṃ daśarathasya vaṃśaṃ śrāvayāmi.

brahmā mahān devaḥ. putro brahmaṇo marīciḥ. putro marīceḥ kaśyapaḥ. putraḥ kaśyapasya vivasvān. putro vivasvato manuḥ. putro manor ikṣvākuḥ. putra ikṣvākoḥ

vasiṣṭho bahu bhāṣate! daśarathasya mahān vaṃśaḥ.

vasiṣṭhaḥ:

ajaḥ putro nābhāgasya. ajasya putro daśarathaḥ. rāma­lakṣmaṇau ca balavantau putrau daśarathasya.

eṣa vaṃśo mahā­rājasya daśarathasya. mayā sarvaṃ śrāvitam.

janakaḥ:

sarvaiḥ śrūyatām. ahaṃ mama vaṃśaṃ śrāvayāmi.

sarve sukhitāḥ. sarve śrotum icchanti janakasya vaṃśam.

janakaḥ:

nimī rājā babhūva. putro nimer mithiḥ. putro mitheḥ

janako bahu bhāṣate! vaṃśo janakasya mahān.

janakaḥ:

putro mahāromṇaḥ svarṇaromā. putraḥ svarṇaromṇo hrasvaromā.

ahaṃ ca kuśadhvajaś ca hrasvaromṇaḥ putrau.

janakaḥ:

ahaṃ mithilā­rājaḥ. sītā mama putrī. ūrmilā ca mama putrī.

ahaṃ sītāṃ rāmāya dadāmi. aham ūrmilāṃ dadāmi lakṣmaṇāya.