vaṃśaśrāvaṇam

daśarathaḥ :eṣa vasiṣṭhaḥ .vasiṣṭho mahān muniḥ .sarve jānanti mahattvaṃ vasiṣṭhasya .mune ,tvayā bhāṣyatām .

vasiṣṭhaḥ :sarvaiḥ śrūyatām .ahaṃ daśarathasya vaṃśaṃ śrāvayāmi .brahmā mahān devaḥ .putro brahmaṇo marīciḥ .putro marīceḥ kaśyapaḥ .putraḥ kaśyapasya vivasvān .putro vivasvato manuḥ .putro manor ikṣvākuḥ .putra ikṣvākoḥ …
vasiṣṭhaḥ :… ajaḥ putro nābhāgasya .ajasya putro daśarathaḥ .rāmalakṣmaṇau ca balavantau putrau daśarathasya .eṣa vaṃśo mahārājasya daśarathasya .mayā sarvaṃ śrāvitam .

janakaḥ :sarvaiḥ śrūyatām .ahaṃ mama vaṃśaṃ śrāvayāmi .
janakaḥ :nimī rājā babhūva .putro nimer mithiḥ .putro mitheḥ …
janakaḥ :… putro mahāromṇaḥ svarṇaromā .putraḥ svarṇaromṇo hrasvaromā .ahaṃ ca kuśadhvajaś ca hrasvaromṇaḥ putrau .

janakaḥ :ahaṃ mithilārājaḥ .sītā mama putrī .ūrmilā ca mama putrī .ahaṃ sītāṃ rāmāya dadāmi .aham ūrmilāṃ dadāmi lakṣmaṇāya .
