balavantau rāja­putrau

Change script:

pūrvaṃ viśvāmitro 'yodhyāṃ gatvā rājānam abhāṣata.

viśvāmitraḥ:

rājan, dehi mahyaṃ rāmam. rāmo mayā saha gamiṣyati. rāmo mayā saha mahad vanaṃ gamiṣyati.

viśvāmitraḥ:

rāmo mahad vanaṃ gatvā bahūn bhayānakān rākṣasān mārayiṣyati.

sarveṣu rākṣaseṣu mṛteṣu, sarve vayaṃ yajñaṃ yaṣṭuṃ śakṣyāmaḥ. sarve vayaṃ sukhitā bhaviṣyāmaḥ.

rājā daśaratho na sukhito 'bhavat. rājā priyaṃ putrakaṃ rāmaṃ na gamayitum aicchan mahad vanam. kintu rājā daśaratho mahā­munim etad abhāṣata.

daśarathaḥ:

bhavatu, mune. rāmo lakṣmaṇaś ca mama priyau putrau. rāma­lakṣmaṇau balavantau yodhau. rāma­lakṣmaṇau tvayā saha gamiṣyataḥ.

rāma! lakṣmaṇa! viśvāmitro mahān muniḥ. gacchataṃ viśvāmitreṇa saha. gacchataṃ mahad vanam.

etasmād rāma­lakṣmaṇau mahā­muninā saha gacchato mahad vanam.

kiṃ rāmo lakṣmaṇaś ca mahad vanaṃ gantum icchataḥ? kiṃ rāmo lakṣmaṇaś ca sukhitau?

etau rāja­putrau sukhitau. rāma­lakṣmaṇau gantum icchato mahad vanam. rāma­lakṣmaṇau bahūn rākṣasān mārayitum icchataḥ. etau rāja­putrau rakṣitum icchato yajñam.

kasmād etau rāja­putrau rakṣitum icchato yajñam?

viśvāmitro mahān muniḥ. viśvāmitraḥ priyo rāmasya lakṣmaṇasya ca.

sarve munayaḥ priyā rāmasya lakṣmaṇasya ca. rāmo lakṣmaṇaś ca sarvān munīn icchato rakṣitum.