tāṭakā māritā

Change script:

viśvāmitraḥ:

tāṭakā mārayitavyā.

tāṭakāyāṃ māritāyām, bahavo munaya etasmin vane śakṣyanti vasitum. tāṭakāyāṃ māritāyām, bahavo munayaḥ sukhitā bhaviṣyanti.

rāma, māraya tāṭakām.

rāmaḥ:

mune, ahaṃ tubhyaṃ tāṭakāṃ mārayiṣyāmi.

kiṃ rāmo bhītas tāṭakāyāḥ? rāmo na tāṭakāyā bhītaḥ. tāṭakā bhayānakā. tāṭakā balavatī. kintu rāmo balavattaraḥ.

tāṭakā paśyati rāmam. tāṭakā rāmaṃ dṛṣṭvā rāmaṃ mārayitum icchati. kasmāt tāṭakā mārayitum icchati rāmam? rāmo vane tāṭakāyāḥ.

tāṭakā yoddhum āgacchati. tāṭakā rāmaṃ lakṣmaṇaṃ viśvāmitraṃ ca mārayitum āgacchati.

kintu rāma āgacchantīṃ tāṭakāṃ paśyati.

rāmaḥ:

lakṣmaṇa, paśya tāṭakām! tāṭakā bhayānakā. tāṭakā bhayānakā balavatī ca.

kintu rāmo na tāṭakāyā bhītaḥ. rāmasya dhanuḥ. rāmo yoddhuṃ jānāti. rāmo jānāti yoddhuṃ dhanuṣā.

rāmo dhanuṣā tāṭakāṃ mārayituṃ śaknoti.

rāmas tāṭakāṃ dhanuṣā mārayati. tāṭakā mṛtā! balavatā rāmeṇa tāṭakā māritā.

tāṭakāyāṃ mṛtāyām, bahavo munayaḥ sukhitā bhaviṣyanti. tāṭakāyāṃ mṛtāyām, bahavo munayaḥ śakṣyanti vane vasitum.

viśvāmitro rāja­putrau ca sukhitāḥ. kintu viśvāmitro rāja­putrau ca vanād gacchanti. kasmāt? viśvāmitro rāja­putrau ca gantum icchanty āśramam.