yajñaḥ

Change script:

viśvāmitro rāja­putrau ca gatā āśramam.

bahavo munayo vasanty etasmin āśrame. sarve munaya āgacchantaṃ viśvāmitraṃ paśyanti.

sarve munayo viśvāmitraṃ rāja­putrau ca dṛṣṭvā sukhitā bhavanti. kasmāt? viśvāmitraḥ priyaḥ sarveṣāṃ vana­munīnām.

viśvāmitraḥ sarvān vana­munīn bhāṣate.

viśvāmitraḥ:

munayaḥ! vayaṃ mahāntaṃ yajñaṃ yaṣṭum icchāmaḥ. kintu vayaṃ na śaknumo yajñaṃ yaṣṭum.

yajño 'smākaṃ rakṣaṇīyaḥ. yajño 'smākaṃ bahubhyo balavadbhyo rākṣasebhyo rakṣaṇīyaḥ.

viśvāmitraḥ sarva­munibhyo darśayati rāmaṃ lakṣmaṇaṃ ca.

viśvāmitraḥ:

rāmo lakṣmaṇaś ca mayā saha vanam āgatau. etau putrau daśarathasya.

etau balavantau rāja­putrau. etau rāja­putrau śaknuto rakṣituṃ yajñam.

viśvāmitraḥ sarvān munīn bhāṣitvā bhāṣate rāma­lakṣmaṇau.

viśvāmitraḥ:

rāma! lakṣmaṇa! vayaṃ yajñaṃ yaṣṭuṃ gacchāmaḥ. yajño 'smākaṃ rakṣitavyaḥ. yajño 'smākaṃ rakṣitavyaḥ sarva­rākṣasebhyaḥ.

rāmaḥ:

ahaṃ lakṣmaṇaś ca yajñaṃ rakṣiṣyāvaḥ. ahaṃ lakṣmaṇaś ca sarvān rākṣasān mārayiṣyāvaḥ. sarve yūyaṃ priyā mama.

lakṣmaṇaḥ:

sarve yūyaṃ yaṣṭuṃ śakṣyatha, mune! rāmo balavān. rāmaḥ śaknoti sarvān rākṣasān mārayitum.

sarve munayo gacchanti yajñaṃ yaṣṭum. rāja­putrau yajñaṃ rakṣituṃ gacchataḥ.