sarve rākṣasā āgacchanti

Change script:

sarve munaya āśramasya yaṣṭuṃ yajanti. rāma­lakṣmaṇau yajñam eteṣāṃ munīnāṃ rakṣataḥ.

kintu rāma­lakṣmaṇau na paśyataḥ sarvān rākṣasān.

rāmo lakṣmaṇaṃ bhāṣate.

rāmaḥ:

lakṣmaṇa, ahaṃ sarvān rākṣasān na paśyāmi. kintu sarve rākṣasā āgamiṣyanti. mayā tvayā ca yajño rakṣitavyaḥ.

mārīcaḥ subāhuś ca munyāśramam āgacchataḥ. rāmasya bhāṣamāṇasya, mārīcaḥ subāhuś ca munyāśramam āgacchataḥ. rāmasya bhāṣamāṇasya, bahavo rākṣasā yoddhum āgacchanti.

mārīcaḥ subāhuś ca yoddhum āgacchato bahubhī rākṣasaiḥ saha. sarve rākṣasā bhayānakā balavantaś ca.

kintu mārīcaḥ subāhuś ca balavattamau bhayānakatamau rākṣasau.

rāmaḥ paśyati bahūn balavato bhayānakān rākṣasān. rāmo mārīcaṃ subāhuṃ ca paśyati.

rāmaḥ paśyan bahūn bhayānakān rākṣasān bhāṣate lakṣmaṇam.

rāmaḥ:

paśya, lakṣmaṇa! bahavo bhayānakā rākṣasā āgatāḥ. mayā tvayā ca yajño munīnāṃ rakṣitavyaḥ!

lakṣmaṇaḥ:

yudhyāvahe, rāma. yudhyāvahe sarva­rākṣasaiḥ saha.