svara­saṃdhiḥ

saṃdhiḥ? eko varṇo 'nyo varṇo bhavet saṃdhinā. bahavo varṇā anye varṇā bhaveyuḥ saṃdhinā.

saṃdhiḥ saṃhitāyāṃ bhavati. saṃdhir bhavati saṃnikarṣād bahūnāṃ varṇānām:

bahavaḥ ca ⟶ bahavaś ca

svara­saṃdhiḥ? kiṃ svara­saṃdhiḥ saṃdhiḥ svarasya vyañjanasya ca? svara­saṃdhir na svarasya vyañjanasya ca saṃdhiḥ. svara­saṃdhiḥ saṃdhir dvayoḥ svarayoḥ.

svara­saṃdhir dvayoḥ savarṇayoḥ svarayor bhavet. dvau savarṇau svarau saṃhitāyām ekaḥ svaro bhavataḥ:

ca api ⟶ cāpi

dvāv a­kārāv eka ā­kāro bhavataḥ svara­saṃdhinā.

svara­saṃdhir dvayor asavarṇayor api svarayor bhavet. dvāv asavarṇau svarau saṃhitāyām ekaṃ saṃdhyakṣaraṃ bhavetām:

ca iti ⟶ ceti

a­kāra i­kāraś ca bhavata e­kāraḥ svara­saṃdhinā.

svaro vyañjanam api bhavet saṃdhinā:

iti ucyate ⟶ ity ucate

api ca saṃdhyakṣaraṃ dvau varṇau bhavet saṃhitāyām:

dvau asavarṇau ⟶ dvāv asavarṇau