visarga­saṃdhiḥ

svara­saṃdhir bhavati saṃhitāyām. svara­saṃdhir bhavati saṃnikarṣād dvayoḥ svarayoḥ.

visarga­saṃdhiḥ? visarga­saṃdhir bhavet saṃnikarṣād visargasya vyañjanasya ca. visarga­saṃdhir bhavet saṃnikarṣād visargasya svarasya cāpi.

visargaḥ kiṃ bhavet saṃhitāyām? visargo vyañjanaṃ bhavet saṃhitāyām:

bahavaḥ ca ⟶ bahavaś ca

visargaḥ kaṇṭhyo varṇaḥ. ca­kāras tālavyo varṇaḥ.

etasmād visargaḥ saṃnikarṣāt tālavyo bhavati. visargaḥ saṃnikarṣāt tālavyena sparśena tālavyo bhavati.

api ca visargo lupyeta saṃhitāyām:

svaraḥ iti ⟶ svara iti

visargo 'ghoṣo varṇaḥ. kintv i­kāro ghoṣavān.

visargo duḥkham uccāryeta saṃhitāyām. visarga i­kāre pare duḥkham uccāryate saṃhitāyām.

etasmād visargo lupyate. etasmād visarga i­kāre pare lupyate.