saṃjayo vānaraṃ gacchati

rāhulaḥ :saṃjaya ,ahaṃ kiṃcid bhītaḥ .gṛhaṃ gacchāmaḥ .
saṃjayaḥ :ahaṃ gṛhaṃ na gantum icchāmi !ahaṃ vānaraṃ gacchāmi .

hariṇī :kintu vānaras tvāṃ khādet !paśya !vānara āgacchati !ahaṃ vānaraṃ na draṣṭum icchāmi .ahaṃ bhītā .

saṃjayaḥ :paśya ,rāhula !paśya ,hariṇi !vānaro mayi !

rāhulaḥ :… kutra ?
hariṇī :vānaraḥ …tvayi ?


hariṇī :āḥ !vānaras tvayi !
rāhulaḥ :vānaras tvāṃ khādati !aham āgacchāmi ,mitra !

saṃjayaḥ :ahaha !paśya vānaram ,hariṇi !vānaraṃ paśya ,rāhula !vānaro māṃ na khādati .vānaro na māṃ khāditum icchati .vānaro na kaṃcit khāditum icchati !

rāhulaḥ :kintu vānaraḥ kim icchati ?kiṃ tvaṃ jānāsi ?
saṃjayaḥ :ahaṃ jānāmi .
hariṇī :ahaṃ jñātum icchāmi ,saṃjaya !vānaraḥ kim icchati ?
