saṃjayo vānaraṃ paśyati

Change script:

saṃjayaḥ khāditavān. saṃjayo rāhulaś ca khāditavantau.

saṃjayaḥ:

tvam ahaṃ ca khāditavantau. āgaccha, rāhula! ahaṃ hariṇīṃ draṣṭum icchāmi.

rāhulaḥ:

aham āgacchāmi, mitra!

saṃjayo rāhulaś ca hariṇīṃ draṣṭuṃ gacchataḥ.

saṃjayaḥ:

hariṇi! hariṇi! tvaṃ kutra, hariṇi?

rāhulaḥ:

saṃjaya, ahaṃ kāṃcit paśyāmi. kācid āgacchati.

rāhulaḥ kāṃ paśyati?

saṃjayaḥ:

rāhula, tvaṃ hariṇīṃ paśyasi. tvaṃ mama mitraṃ paśyasi!

hariṇi! ahaṃ tvāṃ paśyāmi. ahaṃ rāhulaś ca tvāṃ paśyāvaḥ.

āgaccha, hariṇi!

hariṇī saṃjayaṃ gacchati. hariṇī saṃjayaṃ rāhulaṃ ca gacchati.

saṃjayaḥ:

hariṇi! ahaṃ tvāṃ paśyāmi, hariṇi! ahaṃ sukhī!

kintu hariṇī na sukhinī. hariṇī śrāntā. hariṇī bhītā. hariṇī gṛhaṃ gantum icchati.

rāhulaḥ:

ahaṃ rāhulaḥ. ahaṃ saṃjayasya mitram.

saṃjayaḥ:

hariṇi, kasmāt tvaṃ śrāntā? kasmāt tvaṃ bhītā?

hariṇī:

gaccha, saṃjaya! tvayā mayā rāhulena ca gantavyam. vānara āgacchati.

ahaṃ vānarād bhītā, saṃjaya. vānaro māṃ khāditum icchati. vānaras tvāṃ khādiṣyati!

saṃjayaḥ:

vānaraḥ?! kintv ahaṃ vānaraṃ draṣṭum icchāmi, hariṇi! kiṃ tvaṃ vānaraṃ dṛṣṭavatī? kutra vānaraḥ? tvaṃ kutra vānaraṃ dṛṣṭavatī?

vānaraḥ:

! ! !

vānaro hasati. kintu hariṇī na hasati.

hariṇī paśyati vānaram. hariṇī rāhulaḥ saṃjayaś ca vānaraṃ paśyanti.

hariṇī:

paśya vānaram, saṃjaya! vānara āgataḥ!