rāhulaḥ

Change script:

saṃjayaḥ:

ahaṃ kutra vānaraṃ paśyeyam? hariṇī jānīyāt.

kintu kutra hariṇī? mayā kutra gantavyam? ahaṃ na jānāmi.

saṃjayo na sukhī.

saṃjayaḥ:

kintu rāhulo jānīyāt!

rāhulaḥ kaḥ? rāhulo bālaḥ. rāhulaḥ saṃjayasya mitram. hariṇī rāhulaś ca saṃjayasya mitre.

saṃjayo rāhulaṃ draṣṭum icchati. saṃjayo mitraṃ draṣṭum icchati.
saṃjayo rāhulasya gṛhaṃ gacchati.

saṃjayo rāhulasya gṛhaṃ gataḥ. saṃjayo rāhulaṃ paśyati.

saṃjayaḥ:

rāhula!

rāhulaḥ:

saṃjaya! mama mitra! tvaṃ kasmād āgataḥ?

saṃjayaḥ:

ahaṃ tvāṃ draṣṭum āgataḥ. ahaṃ vānaraṃ draṣṭum icchāmi. ahaṃ vānareṇa saha krīḍitum icchāmi.

kintu kutra vānaro gacchet? ahaṃ kutra vānaraṃ paśyeyam? kiṃ tvaṃ jānāsi?

rāhulaḥ:

vānaram?!

rāhulo na hasati. rāhulo na saṃjayaṃ hasati. rāhulaḥ sukhī. rāhulo vānareṇa saha krīḍitum icchati.

rāhulaḥ:

ahaṃ na jānāmi, saṃjaya. kintv ahaṃ tvayā saha gantum icchāmi.

saṃjayaḥ:

āgaccha, rāhula!

saṃjayaḥ sukhī. saṃjayo rāhulaś ca vānaraṃ draṣṭuṃ gacchataḥ.

kintu

māyā:

tvaṃ kutra gacchasi, rāhula?

rāhulaḥ:

mātaḥ!

māyā rāhulasya mātā. mātā rāhulasya kim icchati?