māyā

Change script:

māyā rāhulaṃ paśyati. rāhulo mātaraṃ paśyati.

māyā:

tvaṃ kutra gacchasi, rāhula?

rāhulaḥ:

ahaṃ saṃjayaś ca vānaraṃ draṣṭum icchāvaḥ.

māyā:

ahaha! vānaram?!

māyā hasati.

kintu rāhulaḥ saṃjayaś ca na hasataḥ. rāhulaḥ saṃjayaś ca vānaraṃ draṣṭum icchataḥ.

rāhulaḥ:

mātaḥ, ahaṃ saṃjayena saha gantum icchāmi.

māyā:

kintu tvaṃ na khāditavān! tvayā khāditavyam, rāhula! tvaṃ khāditvā gaccha.

rāhulaḥ:

ahaṃ na khāditum icchāmi, mātaḥ. ahaṃ saṃjayena saha gantum icchāmi.

māyā saṃjayaṃ paśyati.

māyā:

saṃjaya, tvaṃ khāditavān kim?

saṃjayo na khāditavān. kintu saṃjayo na khāditum icchati. saṃjayo hariṇīṃ draṣṭum icchati. saṃjayo vānareṇa saha krīḍitum icchati!

saṃjayaḥ:

ahaṃ na khāditavān. kintu

māyā:

tvaṃ na khāditavān! ahaṃ na sukhinī, saṃjaya.

āgaccha! tvayā khāditavyam. tvayā rāhulena ca khāditavyam.

saṃjayaḥ:

kintv ahaṃ na khāditum icchāmi! aham

māyā:

āgaccha! khāda!

saṃjayo rāhulaś ca khādataḥ.

māyā:

khāda, saṃjaya! khāda, rāhula!

saṃjayo rāhulaś ca na sukhinau. saṃjayo rāhulaś ca na khāditum icchataḥ. saṃjayo rāhulaś ca vānaraṃ draṣṭum icchataḥ.

rāhulaḥ:

ahaṃ tvaṃ ca kutra vānaraṃ paśyeva?

saṃjayaḥ:

ahaṃ na jānāmi, rāhula. kintu hariṇī jānīyāt.

rāhulaḥ:

ahaṃ hariṇīṃ na jānāmi. hariṇī?

saṃjayaḥ:

hariṇī mama mitram. mama mitraṃ jānīyāt.

rāhulaḥ:

kintu kutra hariṇī? kutra tava mitram?

saṃjayaḥ:

ahaṃ na jānāmi.

kutra hariṇī? saṃjayo rāhulaś ca na jānītaḥ. kintu saṃjayo rāhulaś ca jñātum icchataḥ.

hariṇī kutra gatā?