māyā
māyā :tvaṃ kutra gacchasi ,rāhula ?

rāhulaḥ :ahaṃ saṃjayaś ca vānaraṃ draṣṭum icchāvaḥ .
māyā :ahaha !vānaram ?!

rāhulaḥ :mātaḥ ,ahaṃ saṃjayena saha gantum icchāmi .

māyā :kintu tvaṃ na khāditavān !tvayā khāditavyam ,rāhula !tvaṃ khāditvā gaccha .

rāhulaḥ :ahaṃ na khāditum icchāmi ,mātaḥ .ahaṃ saṃjayena saha gantum icchāmi .
māyā :saṃjaya ,tvaṃ khāditavān kim ?

saṃjayaḥ :ahaṃ na khāditavān .kintu –

māyā :tvaṃ na khāditavān !ahaṃ na sukhinī ,saṃjaya .āgaccha !tvayā khāditavyam .tvayā rāhulena ca khāditavyam .

saṃjayaḥ :kintv ahaṃ na khāditum icchāmi !aham –

māyā :āgaccha !khāda !

māyā :khāda ,saṃjaya !khāda ,rāhula !

rāhulaḥ :ahaṃ tvaṃ ca kutra vānaraṃ paśyeva ?
saṃjayaḥ :ahaṃ na jānāmi ,rāhula .kintu hariṇī jānīyāt .
rāhulaḥ :ahaṃ hariṇīṃ na jānāmi .kā hariṇī ?

saṃjayaḥ :hariṇī mama mitram .mama mitraṃ jānīyāt .
rāhulaḥ :kintu kutra hariṇī ?kutra tava mitram ?
saṃjayaḥ :ahaṃ na jānāmi .

