hariṇī


nalinī :hariṇi !kutra saṃjayaḥ ?

hariṇī :ahaṃ na jānāmi .ahaṃ saṃjayaṃ draṣṭum icchāmi .ahaṃ saṃjayena saha krīḍitum āgatā .

nalinī :kintu saṃjayo na gṛhe .saṃjayo gataḥ .saṃjayas tvāṃ draṣṭuṃ gataḥ .saṃjayas tava gṛhaṃ gataḥ .tvaṃ khāditavatī kim ,hariṇi ?kiṃ tvaṃ khāditum icchasi ?

hariṇī :ahaṃ khāditavatī .ahaṃ gacchāmi .ahaṃ saṃjayaṃ draṣṭum icchāmi .

hariṇī :saṃjaya !tvaṃ kutra gataḥ ,saṃjaya ?ahaṃ krīḍitum icchāmi .ahaṃ tvayā saha krīḍitum icchāmi .

hariṇī :saṃjaya !aham āgacchāmi ,saṃjaya !ahaṃ tvāṃ paśyāmi !

hariṇī :tvaṃ na saṃjayaḥ .tvam …tvam …

hariṇī :tvaṃ vānaraḥ !
vānaraḥ :hā !hā !hā !
