saṃjayo vānaraṃ paśyati
saṃjayaḥ :tvam ahaṃ ca khāditavantau .āgaccha ,rāhula !ahaṃ hariṇīṃ draṣṭum icchāmi .

rāhulaḥ :aham āgacchāmi ,mitra !

saṃjayaḥ :hariṇi !hariṇi !tvaṃ kutra ,hariṇi ?
rāhulaḥ :saṃjaya ,ahaṃ kāṃcit paśyāmi .kācid āgacchati .

saṃjayaḥ :rāhula ,tvaṃ hariṇīṃ paśyasi .tvaṃ mama mitraṃ paśyasi !hariṇi !ahaṃ tvāṃ paśyāmi .ahaṃ rāhulaś ca tvāṃ paśyāvaḥ .āgaccha ,hariṇi !

saṃjayaḥ :hariṇi !ahaṃ tvāṃ paśyāmi ,hariṇi !ahaṃ sukhī !


rāhulaḥ :ahaṃ rāhulaḥ .ahaṃ saṃjayasya mitram .
saṃjayaḥ :hariṇi ,kasmāt tvaṃ śrāntā ?kasmāt tvaṃ bhītā ?

hariṇī :gaccha ,saṃjaya !tvayā mayā rāhulena ca gantavyam .vānara āgacchati .ahaṃ vānarād bhītā ,saṃjaya .vānaro māṃ khāditum icchati .vānaras tvāṃ khādiṣyati !

saṃjayaḥ :vānaraḥ ?!kintv ahaṃ vānaraṃ draṣṭum icchāmi ,hariṇi !kiṃ tvaṃ vānaraṃ dṛṣṭavatī ?kutra vānaraḥ ?tvaṃ kutra vānaraṃ dṛṣṭavatī ?

vānaraḥ :hā !hā !hā !

hariṇī :paśya vānaram ,saṃjaya !vānara āgataḥ !
