a­varṇo 'savarṇaś ca

Change script:

svara­saṃdhir bhaved dvayoḥ savarṇayoḥ svarayoḥ. svara­saṃdhir bhaved dvayor asavarṇayor api svarayoḥ.

dvāv asavarṇau svarau kiṃ bhavetām? kiṃ bhavet saṃdhinā dvayor asavarṇayoḥ svarayoḥ?

dvau savarṇau svarāv eko dīrghaḥ svaro bhavetām:

ca api ⟶ cāpi

dvāv asavarṇau svarāv apy eko dīrghaḥ svaro bhavet. kintv eṣa dīrghaḥ svaro na samānākṣaram. eṣa dīrghaḥ svaraḥ saṃdhyakṣaram.

etasmād a­varṇa i­varṇaś ca bhavata e­kāraḥ:

avarṇasya ivarṇasya ca ⟶ avarṇasyevarṇasya ca

a­varṇa u­varṇaś ca bhavata o­kāraḥ:

avarṇasya uvarṇasya ca ⟶ avarṇasyovarṇasya ca

a­varṇa e­kāraś ca bhavata ai­kāraḥ:

avarṇasya ekārasya ca ⟶ avarṇasyaikārasya ca

a­varṇa o­kāraś ca bhavata au­kāraḥ:

avarṇasya okārasya ca ⟶ avarṇasyaukārasya ca

a­varṇa ai­kāraś ca kaḥ svaro bhavataḥ? a­varṇa ai­kāraś ca bhavata ai­kāraḥ:

avarṇasya aivarṇasya ca ⟶ avarṇasyaivarṇasya ca

a­varṇa au­kāraś ca kaḥ svaro bhavataḥ? a­varṇa au­kāraś ca bhavata au­kāraḥ:

avarṇasya aukārasya ca ⟶ avarṇasyaukārasya ca

a­varṇa ṛ­varṇaś ca kiṃ bhavataḥ? a­varṇo '­kāro bhavati. ṛ­varṇo repho bhavati:

saṃdhinā ṛvarṇasya ⟶ saṃdhinarvarṇasya

a­varṇa ḷ­varṇaś ca kiṃ bhavataḥ saṃhitāyām? a­varṇo bhavaty a­kāraḥ. ḷ­varṇo bhavati la­kāraḥ:

saṃdhinā ḷvarṇasya ⟶ saṃdhinalvarṇasya

iti svara­saṃdhir a­varṇasyāsavarṇasya ca.

pūrvaḥparaḥkim?
a, āi, īe
a, āu, ūo
a, āṛ, ṝar
a, āal
a, āe, aiai
a, āo, auau