(1) buddhaḥ

Change script:

Level 1Level 2Level 3Level 4

śrāvastī mahatī nagarī. buddhaḥ śrāvastyāṃ viharati.

jetavanaṃ nāma vanaṃ śrāvastyām. buddho jetavane nāma vane viharati. buddho jetavane bahubhir bhikṣubhiḥ saha viharati.

jetavanam anāthapiṇḍadasya vanam. anāthapiṇḍadaḥ kaḥ? anāthapiṇḍado bauddhaḥ. buddho 'nāthapiṇḍadasya vane viharati.

buddhaḥ śrāvastīṃ praviśati. buddhaḥ khādanāya śrāvastīṃ praviśati. buddhaḥ piṇḍasya khādanāya śrāvastīṃ praviśati.

buddhaḥ śrāvastīṃ piṇḍāya carati.

buddhaḥ piṇḍaṃ khādati. buddhaḥ piṇḍaṃ khāditvā jetavanaṃ pratikrāmati. buddho jetavanaṃ pratikramya niṣīdati.

buddhaḥ śrāvastyāṃ viharati sma. sa jetavane nāma vane bahubhir bhikṣubhiḥ saha viharati sma. etad vanam anāthapiṇḍadasya vanam.

bhagavān nivāsya, pātraṃ bhikṣu­vastraṃ cādāya, śrāvastīṃ prāviśat. sa piṇḍasya khādanāya śrāvastīṃ prāviśat.

sa śrāvastīṃ piṇḍāya cacāra.

sa bhakta­kṛtyān kṛtvā piṇḍaṃ bhaktvā jetavanaṃ pratyakrāmat.

sa pratikramya nyaṣīdat. sa pātraṃ bhikṣu­vastraṃ ca pratiśāmya nyaṣīdat.

evaṃ mayā śrutam.

ekasmin samaye, bhagavān (buddhaḥ) śrāvastyāṃ viharati sma.

sa jetavana ārāme (vane) mahatā bhikṣu­saṃghena sārdham (saha) viharati sma. etad vanam anāthapiṇḍadasya vanam.

bhagavāṃs trayodaśabhir bhikṣu­śataiḥ, saṃbahulaiś ca bodhisattvair mahāsattvaiḥ, viharati sma tasmin vane.

bhagavān pūrvāhṇa­kāla­samaye nivāsya, pātraṃ cīvaram (bhikṣu­vastram) cādāya, śrāvastīṃ mahā­nagarīṃ piṇḍa­khādanāya prāvikṣat (prāviśat).

atha khalu bhagavāñ śrāvastīṃ mahā­nagarīṃ piṇḍāya cacāra. sa bhakta­kṛtyān kṛtvā, paścādbhaktaḥ, piṇḍa­pāta­pratikrāntaḥ.

sa pātraṃ cīvaraṃ ca pratiśāmya pādau prakṣālya nyaṣīdat. sa prajñapta evāsane nyaṣīdat. sa paryaṅkam ābhujya, ṛjuṃ kāyaṃ praṇidhāya, pratimukhīṃ smṛtim upasthāpya, nyaṣīdat.

atha khalu saṃbahulāḥ (bahavaḥ) bhikṣavo yena (yatra) bhagavāṃs tena (tatra) upasaṃkrāman (upasamakrāman).

te bhikṣava upasaṃkramya, bhagavataḥ pādau śirobhir abhivandya, bhagavantaṃ triṣpradakṣiṇīkṛtya, ekānte nyaṣīdan.

namo bhagavatyā ārya­prajñā­pāramitāyai.

evaṃ mayā śrutam. ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣu­saṃghena sārdhaṃ trayodaśabhir bhikṣu­śataiḥ saṃbahulaiś ca bodhisattvair mahāsattvaiḥ. atha khalu bhagavān pūrvāhṇa­kāla­samaye nivāsya pātra­cīvaram ādāya śrāvastīṃ mahā­nagarīṃ piṇḍāya prāvikṣat. atha khalu bhagavāñ śrāvastīṃ mahā­nagarīṃ piṇḍāya caritvā kṛta­bhakta­kṛtyaḥ paścādbhakta­piṇḍa­pāta­pratikrāntaḥ pātra­cīvaraṃ pratiśāmya pādau prakṣālya nyaṣīdat prajñapta evāsane paryaṅkam ābhujyarjuṃ kāyaṃ praṇidhāya pratimukhīṃ smṛtim upasthāpya. atha khalu saṃbahulā bhikṣavo yena bhagavāṃs tenopasaṃkrāman. upasaṃkramya bhagavataḥ pādau śirobhir abhivandya bhagavantaṃ triṣpradakṣiṇīkṛtyaikānte nyaṣīdan. ॥1॥